Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययन
सूत्रम् १२०४
TTOTTTTTTF
Jain Education International
व्याख्या - अत्र सम्मूच्छिमतिर्यञ्चो मनोहीनाः सम्मूर्च्छनजन्मानः, गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका गर्भजा इत्यर्थः । । १७० ।। दुविहावि ते भवेतिविहा, जलयरा थलयरा तहा । खहयरा य बोधव्वा, तेसिं भेए सुणेह मे ।। १७२ ।। व्याख्या - द्विविधा अपि ते सम्मूर्च्छिमा गर्भजाश्चेत्यर्थः भवेयुस्त्रिविधा:, जलचराः स्थलचराः खचराश्च ।। १७१ । । जलचरानाह - मच्छा य कच्छभा य, गाहा य मगरा तहा । सुंसुमारा य बोधव्वा, पंचहा जलचराहिआ ।। १७२ ।। व्याख्या- 'गाहत्ति' ग्राहा: जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ।।१७२ ।। लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ । एत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं ।। १७३ ।। संत पप्पाईआ, अपज्जवसिआवि अ । ठिझं पडुन साईआ, सपज्जवसिआवि अ ।। १७४ ।
गाय पुव्वकोडी उ, उक्कोसेण विआहिआ । आउठिई जलयराणं, अंतोमुहुत्तं जहण्णिआ ।। १७५ । व्याख्या - इह स्थितिः सम्मूर्च्छिमानां गर्भजानां च तुल्यैव ।। १७५ ।।
पुव्वकोडित्तं तु, उक्कोसेण विआहिआ । कायठिई जलयराणं, अंतोमुहुत्तं जहन्नयं । । १७६ ।।
व्याख्या - पूर्वकोटीपृथक्त्वं द्विप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिर्जलचराणां, इयती चैषां कायस्थितिरित्थं स्यात्,
For Personal & Private Use Only
LESSETTE
ह
जीवाजीवविभक्तिनाम
षटत्रिंशमध्ययनम्
१२०४
www.jninelibrary.org

Page Navigation
1 ... 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274