Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
nol
उत्तराध्ययन
सूत्रम् १९९५
||
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
lal
Ie1
lisil
foll
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतरं ।।१०४।।
व्याख्या - इह हि कश्चिद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु भ्रान्त्वा भूयस्तत्रासङ्ख्यकालादेवोत्पद्यते, वनस्पति विना सर्वेषामपि MK कायस्थितेरसङ्ख्येयत्वादत एवोत्कृष्टमप्यन्तरमसङ्ख्यकालमानमेवोक्तम् ।। १०४ ।।
एएसिं वण्णओ चेव, गंधओरसफासओ । संठाणादेसओवावि, विहाणांई सहस्ससो ।।१०५।। प्रकृतमुपसंहरनुत्तरग्रन्थसम्बन्धमाह ।। इच्छेते थावरा तिविहा, समासेण विआहिआ । एत्तो उ तसे तिविहे, वोच्छामि अणुपुचसो ।।१०६ ।।
व्याख्या - इत्येतेऽनन्तरोक्ता: स्थावरास्त्रिविधा: समासेन सङ्क्षपेण व्याख्याताः, अत: स्थावरविभक्तेरनन्तरं तु पुनस्त्रसांस्त्रिविधान् वक्ष्यामि आनुपूय॑ति सूत्रपञ्चदशकार्थः ।।१०६।।
तेउ वाऊ अ बोधव्वा, उराला य तसा तहा । इच्छेते तसा तिविहा, तेसिं भेए सुणेह मे ।।१०७।।
व्याख्या - तेजोयोगात्तेजांसि अग्नयो वायवश्च बोधव्याः, उदारा एकेन्द्रियापेक्षया प्राय: स्थूला द्विन्द्रियाद्या इत्यर्थः, चः समुचये, त्रसास्तथा तेनागमोक्तप्रकारेण इत्येते त्रस्यन्तीति चलन्तीति त्रसास्त्रिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया त्रसत्वं, द्वीन्द्रियादीनां च त्रसनामकर्मोदयवतां लब्धितोऽपि त्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ।।१०७।। तत्र तेजोजीवानाह -
||sl
११९५
dan Education international
For Personal Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274