Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1227
________________ [खा Isl उत्तराध्ययन सूत्रम् ११८५ Isil Jell Nsil अट्ठजोअणबाहल्ला, सा मज्झंमि विआहिआ । परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी ।।५९।। जीवाजीवsi I व्याख्या - अष्टयोजनबाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु विभक्तिनाम सकलदिग्वतिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गलपृथक्त्वस्य ज्ञेया ।।५९।। षटत्रिंश loll मध्ययनम् अज्जुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं । उत्ताणगछत्तसंठिआ य, भणिआ जिणवरेहिं ।। ६०।। व्याख्या - अर्जुनसुवर्णकमयी शुक्लकनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता । पूर्व छत्रसंस्थितेति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्तयम् ।। ६०।। संखंककुंदसंकासा, पंडुरा निम्मला सुभा । सीआए जोअणे तत्तो, लोअंतो उ विआहिओ ।।१।। व्याख्या - पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधाङ्गलनिष्पन्ने इति गम्यं, तत इति तस्या का III लोकान्तस्तुः पूर्ती व्याख्यातः ।। ६१।। ननु यदि योजने लोकान्तस्तर्हि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्याह - जोअणस्स उ जो तस्स, कोसो उवरिमो भवे । तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे ।।६।। व्याख्या - योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षड्भागे द्वात्रिंशदङ्गलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे का M सिद्धानामवगाहना भवेत् ।। ६२ ।। अवगाहना च चलनसम्भवेऽपि स्यादित्याह - ||ll ११८५ For P P U Only

Loading...

Page Navigation
1 ... 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274