Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययनअरूविणो जीवघणा, नाणदंसणसनिआ । अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ ।।६६।।
moi जीवाजीवसूत्रम्
विभक्तिनाम १९८७ व्याख्या - अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुषिरपूरणनिचितप्रदेशतया जीवघनाः, ज्ञानदर्शने एव सञ्ज्ञा ।
षटत्रिंशMom जाता येषां ते ज्ञानदर्शनसञ्जिताः, ज्ञानदर्शनोपयोगानन्यस्वरूपा इत्यर्थः । अतुलं असमं सुखं सम्प्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूर्ता ।
मध्ययनम् ।।६६ ।। उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं स्वरूपं च तेषामाह -
लोएगदेसे ते सव्वे, नाणदंसणसनिआ । संसारपारनित्थिण्णा, सिद्धिं वरगई गया ।।६७।।
व्याख्या-लोकैकदेशेतेसर्वेइत्येननसर्बत्रमुक्तास्तिष्ठन्तीतिमतमपास्तं, ज्ञानदर्शनसज्ञिताइत्यनेनज्ञानोच्छेदे मुक्तिरितिमतंनिरस्तं, संसारपारं | व निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु “ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं
तीर्थनिकारतः ।।१।।" इतिमतमपाकृतं, सिद्धिं वरगतिंगताअनेनक्षीणकर्मणोऽपिस्वभावेनैवोत्पत्तिसमयेलोकाग्रगमनंयावत्सक्रियत्वमप्यस्तीति I ख्याप्यते, इत्येकादशसूत्रार्थः ।।६७ ।। इत्थं सिद्धानुक्त्वा संसारस्थानाह- .
संसारत्था उ जे जीवा, दुविहा ते विआहिआ । तसा य थावरा चेव, थावरा तिविहा तहिं ।।६८।। व्याख्या - स्पष्टं ।।६८।। त्रैविध्यमेवाह -
११८७
II
Ioll Isil
liol
Join Education n
ational
For Personal Prese Only

Page Navigation
1 ... 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274