Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
lell lel llell
सूत्रम्
Nell
Moll
||
ll
lall foll
에에에에에에에
उत्तराध्ययन- तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थानं ? उच्यते-अधस्तिर्यग्गत्योः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं - ie - "अधस्तिर्यगथोर्ध्वं च, जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा,भवति क्षीणकर्मणाम् ।।१॥" [तत्त्वा० का०२ गा. १६] इह
काय ११८४
विभक्तिनाम ॥ तिर्यग्लोकादौ बोन्दिं वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं ।
षटत्रिंशMel व्यादाय स्वपिति" इत्यादिवदिहापि कत्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयार्थः ।।५६।। लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं का
मध्ययनम् चेषत्प्राग्भाराया उपरीति तत्स्वरूपं सिद्धस्वरूपं चाह -
बारसहिं जोअणेहिं, सव्वट्ठस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ।।५७।।
व्याख्या - द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत्, ईषत्प्राग्भारेति नाम यस्याः सा ईषत्प्रारभारनामा, तुः पूर्ती, पृथिवी । In छत्रसंस्थिता छत्राकारा ।।५७।।
पणयालसयसहस्सा, जोअणाणं तु आयया । तावइअंचेव विच्छिण्णा, तिगुणो तस्सेव परिरओ ।।५८।।
व्याख्या - पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूर्ती आयता दीर्घा, 'तावइअंचेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, MM M&l त्रिगुण: 'तस्सेवत्ति' तस्मादायामात्परिरय: परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेषाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं – “एगा जोअणकोडि, Me बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ।।१।।५८।।
११८४
ller
lioll
llell llel
Isl
Isll liall ||oll
lel
IIsl Isl
|Gl Iroll
ol Isl
Nol
aindacation in
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274