________________
उत्तराध्ययन
सूत्रम्
NE
61 in कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ।।५।। तइअव्वए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया अथचरण
३ साहम्मिअउग्गहं अणुण्णविअ भुंजणया ४ साहारणभत्तपाणं अणुण्णविअ परिभुंजणया ।। ५।। चउत्थव्वए, विधिनाम १०९४ is इत्थिपसुपंडगसंसत्तसयणासणवजणया १ इत्थीकहविवजणया २ इत्थीइंदिआण आलोयणवजणया ३ पुवरयपुव्वकीलिआणं विसयाणं असरणया l
एकत्रिंश8 ४ पणीयाहारविवजणया ।।५।। पंचमव्वए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ ।।५।। एवं ।।२५।। 'उद्देसेसुत्ति' उद्देशेषु उद्देशनकालेषु
मध्ययनम् Mel दशादीनां दशाकल्पव्यवहाराणां षड्विंशतौ इति शेषः, उक्तं हि – “दस उद्देसणकाला, दसाण कप्पस्स होंति छञ्चेव । दस चेव य ववहारस्स, IMS होंति सब्वेवि छब्बीसं ।।१।। यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ।।१७।। Ill अणगारगुणेहिं च, पकप्पंमि तहेव य । जो भिक्खू जयई निचं, से न अच्छइ मंडले ।।१८।।
व्याख्या - अनगारगुणा व्रतादयः सप्तविंशतिः, "वयछक्क ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया 8 १५ विय, मणमाईणं निरोहो अ १८ ।।१।। कायाण छक्क २४ जोगंमि जुत्तया २५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ 16 एएऽणगारगुणा ।।२।।" प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन्, उक्तं च -
- "सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुअं ८ महपरिण्णा ९ ॥१।। पिंडेसण ॥ १० सेजि ११ रिआ १२, भासा १३, वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिक्कसत्तया २३ भावण २४ विमुत्ती २५ ।।२।। उग्घाय
१०९४
Ioll
lall Ioll
lel
16ll
I
For Personal Private Use Only