________________
॥७॥२६ मणुग्घायं २७, आरोवण २८ तिविहमो णिसीहं तु । इअ अट्ठावीसविहो, आयारपकप्पनामो उ ।। ३ तथैव तेनैव यथावदासेवनादिप्रकारेण ॥e॥ तुः पूर्ती यो भिक्षुर्यतते ।। १८ ।। १०९५ ||६||
सूत्रम् ॥६॥
पावसुयपसंगेसु, मोहट्ठाणेसु चेव य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।। १९ ।।
उत्तराध्ययन
120000
व्याख्या - पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं च - "अट्टंगनिमित्ताई, दिव्वु १ प्पायं २ तलिक्ख ३ भोमं च ४ । अंग ५ स्सर ६ लक्खण ७ वंजणं च ८ तिविहं पुणेक्वेक्कं ।। १ ।। त्रैविध्यमेवाह-सुत्तं १ वित्ती २ तह वत्तिअं ३ च २४ पावसुअमउणतीसविहं । गंधव्व २५ नट्ट २६ वत्युं २७ आउं २८ धणुव्वेअसंजुत्तं २९ ।। २ ।। तत्र दिव्यं व्यन्तराट्टहासादि ।।१।। उत्पातं सहजरुधिरवृष्ट्यादि ।। २ ।। आन्तरिक्षं ग्रहभेदादि ।। ३ ।। भौमं भूकम्पादि ।।४।। आङ्गमङ्गस्फुरणादि । । ५ । । स्वरं षड्जादिकं ।। ६।। लक्षणं पुरुषादीनां ।। ७ ।। व्यञ्जनं मषादि ।। ८ ।। 'वत्थंति' वास्तुविद्या 'आउंत्ति' वैद्यकं । 'मोहट्ठाणेसुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्सङ्ख्येषु, तथा हि- नद्यादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ।। १ ।। हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोर्मारणम् ।। २ ।। शीर्षावेष्टेनार्द्रचर्मादिना शिरो वेष्टयित्वा जन्तोर्हननम् ।।३।। मुद्गरादिना शीर्षे आहत्य दुःखमारेण प्राणिघातः । । ४ । । बहुजनस्य नेता त्राता यो भवति तद्व्यापादनम् ।। ५ ।। सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थ्य कृत्याकरणम् ।। ६।। निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुनेर्घातः ।। ७ ।। मुक्तिसाधकमार्गात्स्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ।। ८।। जिनानामवर्णवादः ।। ९।। आचार्यादीनां जात्यादिना निन्दनम् ।। १० ।। तेषामेव वैयावृत्त्याद्यकरणम् ।। ११ ।। पुनः
Jain Education International
For Personal & Private Use Only
अथचरण॥७॥ विधिनाम
॥ एकत्रिंश
॥७॥ मध्ययनम्
१०९५
www.jainelibrary.org