Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
II
उत्तराध्ययन
सूत्रम्
MER
११४०
15||
leir
lish lell
Gll
l मकारोऽलाक्षणिकः, चक्षुश्चाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुर्दर्शने चक्षुषा कर्मप्रकृति6 रूपसामान्यग्रहणे । अचखूषीति नञः पर्युदासत्वाञ्चक्षुःसदृशानि शेषेन्द्रियमनांसि तदर्शने तेषां स्वस्वविषयसामान्यावबोधे । अवधिदर्शने ॥ ___ नाम ial अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतच
त्रयस्त्रिंशचक्षुर्दर्शनादिविषयत्वाञ्चतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्ती नवविकल्पं l
मध्ययनम् 6 नवभेदं ज्ञातव्यं दर्शनावरणम् ।।६।।
वेअणि पि अदुविहं, सायमसायं च आहि । सायस्स उ बहू भेआ, एमेवासायस्सवि ।।७।। ___व्याख्या - वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तनिमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' 8॥
सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति-बहव 16 Mon एव भेदा असातस्यापि, दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ।।७।।
मोहणिजंपि दुविहं, दंसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ।।८।।
व्याख्या - मोहनीयमपि द्विविधं वेदनीयवत्, वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमोहनीयं चारित्रमोहनीयं चेत्यर्थः । 6 । तत्र दर्शने दर्शनविषयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविषयं द्विविधं भवेत् ।।८।। दर्शनमोहनीयत्रैविध्यमाह -
११४०
foll Poll
||७||
Isil Ilsil lll Ill
||
ller
Wel
llll
NEW
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274