________________
उत्तराध्ययन
सूत्रम् १०९१
6. मनसो निरोध: कुशलस्य तस्योदीरणम् ।। १५ ।। एवं वाक्संयमोऽपि ।।१६।। कायसंयम: सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभावे अथचरण॥ संलीनकरचरणेन भाव्यम् ।।१७।। यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ।।१३।।
विधिनाम || बंभंमि नायज्झयणेसु, ठाणेसु असमाहिए । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।१४।।
एकत्रिंशisi
is मध्ययनम् व्याख्या - ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तञ्च -
"दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम् ।।१।।" तथा ज्ञाताध्ययनेषु is उत्क्षिप्तज्ञातादिष्वेकोनविंशतो, यदाहुः -
"उक्खित्तपाए १ संघाडे २, अंडे ३ कुम्मे अ ४ सेलए ५ । तुंबे ६ अ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा १० इअ ।।१।। दावद्दवे ११ उदगनाए १२, मंडुक्के १३ तेअली १४ इय । नंदिफले १५ अवरकंका १६, आइण्णे १७ सुसु १८ पुंडरीए १९ ।।२।।त्ति"
तथा स्थानेषु आश्रयेषु कारणेष्वित्यर्थः, कस्येत्याह-असमाधेः । तत्र समाधिर्ज्ञानादिषु चित्तैकाग्र्य, न समाधिरसमाधिस्तस्य, तानि च l विंशतिस्तथा हि-द्रुतद्रुतचारित्वं, द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत्, जीववधे सत्यन्यानपि, परलोके चात्मनः । ॥ सत्त्ववधनिर्मितकर्मणा असमाधि: स्यात् । एवमन्येष्वप्यसमाधिस्थानत्वं भावनीयम् ।।१।। अप्रमार्जितेऽवस्थानादि ।। २।। का दुष्प्रमार्जितेऽवस्थानादि, अनयोः सर्पादिनाऽऽत्मनोऽसमाधिः ।।३।। अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना
१०९१
Jan Education international
For Personal & Private Use Only