________________
ला
उत्तराध्ययन
सूत्रम् १०८९
||
किरिआसु भूअग्गामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निझं, से न अच्छइ मंडले ।।१२।।
अथचरणव्याख्या - क्रियासु कर्मबन्धनिबन्धनभूतचेष्टासु अर्थानादिभेदैस्त्रयोदशसु, यदुक्तं - "अट्ठा १ऽणट्ठा २ हिंसा ३ कम्हा ४ दिट्ठीय ५ मोसHI ६ अदिण्णे ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया ।।१३।। तत्र अर्थेन स्वपरप्रयोजनेन क्रिया - एकत्रिंशपृथिव्यादिप्राणिवधोऽर्थक्रिया ।।१।। तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते सा अनर्थक्रिया ।।२।। असौ मां हतवान् हन्ति हनिष्यति वा तदेनं . मध्ययनम्
हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ।।३।। यत्रान्यार्थ बाणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ।।४।। यत्राऽशत्रुमपि शत्रुरसौ ममेति l Ma बुद्ध्या हिनस्ति सा 'दिट्ठीत्ति' दृष्टिविपर्यासक्रिया ।।५।। 'मोसत्ति' स्वस्य स्वजनानां वा हेतोर्यन्मृषा वक्ति सा मृषाभाषा क्रिया ।।६।। Hel ML अदिण्णेत्ति' स्वपरादिकृते यददत्तस्य ग्रहणं साऽदत्तग्रहणक्रिया ।।७।। यत्र बाह्यहेतुं विनापि दौर्मनस्यं साऽध्यात्मक्रिया ।। ८।। यत्तु | | जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ।।९।। 'मित्तत्ति' मित्राणामुपलक्षणत्वान्मातापित्रादिस्वजनानां स्वल्पेप्यपराधे |
यद्वधबन्धादितीव्रदण्डकरणं सा मित्रद्वेषवृत्तिक्रिया ।।१०।। मायया दम्भेन यदन्येषां वधादिकरणं सा मायाक्रिया ।।११।। लोभेन तु का M तत्करणं लोभक्रिया ।।१२।। या पुनः सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ।।१३।। तथा भूतग्रामा कि Mel जीवसङ्घाताश्चतुर्दश ते चामी - "एगिदिय सुहुमि १ यरा २, सन्नि ३ अर-पणिदिआ ४ य सबि-ति-चऊ ७ । अपजत्ता पजत्ता, भेएणं ॥ Mall चउदस १४ ग्गामा ।।१।।" तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु असुरविशेषेषु, यदुक्तं - "अंबे १ अंबरिसी M२ चेव, सामे ३ सबले ४ त्ति आवरे । रुद्दो ५ वरुद्द ६ काले अ ७, महाकालेत्ति ८ आवरे ।।१।।
१०८९ II
Jan Education international
For Personal & Private Use Only