________________
उत्तराध्ययन-11
सूत्रम्
__
ell llsill
१०८४
वएसु इंदियत्थेसु, समिईसु किरियासु अ । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।७।।
अथचरण
iii विधिनाम व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इन्द्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु य कायिक्याधिकरणकी - प्राद्वेषिकी in
एकत्रिंशin - पारितापनिकी प्राणातिपातिकीरुपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यक्पालनेन, माध्यस्थ्य विधानेन चेन्द्रियार्थेषु, परिहाराच क्रियासु यत्नं का
मध्ययनम् - कुरुते ।।७।।
लेसासु छसु काएसु, छक्के आहारकारणे । जे भिक्खू जयई निझं, से न अच्छइ मंडले ।।८।।
व्याख्या - लेश्यासु कृष्णादिषु षट्सु, षट्सु कायेषु पृथिव्यादिषु, षट्के षट्परिमाणे आहारकारणे पूर्वोक्ते यो भिक्षुर्यतते, यथायोगं sil निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते ।।८।। is isi
पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।९।।
व्याख्या - पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तस्विति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च - "इह १ परलोआ २ दाण ३ मकम्हा ४ ऽऽजीय ५ मरण ६ मसिलोए ७ त्ति" यो भिक्षुर्यतते fell Moll पालनाऽकरणाभ्याम् ।।९।।
व १०८४
Jan Education international
For Personal & Private Use Only
www.jility.org