________________
Wed
उत्तराध्ययन
सूत्रम् १०८५
मध्ययनम्
16||
मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।१०।।
अथचरणव्याख्या - मदेषु जातिमदादिषु अष्टसु "जाई १ कुल २ बल ३ रूवे ४ तव ५ इस्सरिए ६ सुए ७ लाभे ८ इत्येवंरूपेषु, ॥६॥
il विधिनाम Irel प्रतीतत्वाछेहान्यत्र च सूत्रे सङ्ख्यानभिधानम् । ब्रह्म ब्रह्मचर्यं तस्य गुप्तिषु नवसु वसत्यादिषु, यदाहुः – “वसहि १ कह २ निसिज्जि ३ दिअ ॥॥
एकत्रिंशfell ४ कुटुंतर ५ पुव्वकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणा य ९ नव बंभचरेगुत्तीओ ।। १।।" भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं ॥
॥ च - "खंती १ मद्दव २ अज्जव ३ मुत्ती ४ तव ५ संजमे ६ अ बोधब्वे । सनं ७ सोअं ८ अकिंचणं ९ च बंभं १० च जइधम्मो ।। १।। irel ति" यो भिक्षुर्यतते परिहारादिना ।।१०।।
||६|| 15
उवासगाणं पडिमासु, भिक्खूणं पडिमासु अ । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।११।। Man व्याख्या - उपासकानां श्रावकाणां प्रतिमास्वभिग्रहविशेषरूपासु दर्शनादिषु एकादशसु, यदुक्तं - "दंसण १ वय २ सामाइय ३ पोसह ॥६॥ Mer ४ पडिमा ५ अबंभ ६ सञ्चित्ते ७ । आरंभ ८ पेस ९ उद्दिट्ठ १० वजए समणुभूए ११ य ।।१।।" इह या प्रतिमा यावत्सङ्ख्या स्यात्सा ॥ Mer उत्कर्षतस्तावन्मासमाना यावदेकादशी एकादशमासप्रमाणा, जघन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्तत्प्रतिपत्तेरनन्तरमेकादिभिर्दिनैः ॥७॥ M॥ संयमप्रतिपत्त्या जीवितक्षयाद्वा । प्रथमोक्तं चानुष्ठानमग्रेतनायां सर्वं कार्यं यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । तत्राद्यायां निर्दोषं ॥ ॐ प्रशमादिगुणालङ्कृतं कुग्रहाग्रहविनाकृतं सम्यक्त्वं धर्त्तव्यम् ।।१।। द्वितीयायां निरतिचाराणि अणुव्रतादीनि सर्वव्रतानि पालनीयानि ।।२।।
१०८५ ||६||
Hell
||६||
Ifoll lal
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org