Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri, 
Publisher: Jivanbhai Chotabhai Zaveri

View full book text
Previous | Next

Page 48
________________ सं० तरंग- __बईकहा ॥२२॥ पाउण तोयं मुकं घोरैलिएको वदहंसमुवाइणो तत्थ निवुड्डा सुहावेइ ॥२३(१)। हत्थेण विच्छुभते उदयं चउसु वि दिसासु पढे य जलकलुससोहणरउ 'तदहमुस्सेत्तु वासो य ॥ २४ ॥ सहि ! निययहत्थगहियं उदयं धाराहि रेहइ मुयंतो। सिहरग्गउज्झरझरउ | व्व तहा य गिरिकूडो ॥ २५॥ उस्सवियकरस्स मुहं रेहइ से रत्ततालुं जिब्भोदूं। हिंगुलुकागरकंदरं बिलं व जचंजणगिरिस्स ॥२६॥ उड्डाविया अणेगा सउणा अम्हे य मजमाणेण । 'वाहतेण जलनं बहुसा घोट्टं करतेणं ॥२७॥ उवरिं पि हिघेमाणोन मुएमोतिविभयं दुयग्गाविलेण । उड्डाविया संता सो मन्जिय सिघाउ उत्तरिमा ।।२८(१)।। अप्पणो कमेण करामो य जावियनिव्वाहो वाहो य तहिं अणुप्पत्तो ॥२९॥ नवजोधणसंपुण्णो आरण्णयपुष्फमुण्डकयमालो। को[यव]यंडकण्डहत्थो से कालदंडो जमो चेव ॥३० ।। पाएहि समुखुण्णुयसमावडियवग्धविसमनखेहिं । हिउक्कुडयट्ठियविसमंगुलीहिं अणुवाहणपएहि ॥ ३१(१) । उच्चतरे मेसोरु संखित्त(कडी)सुविच्यउरस्सो। कोयंडविकन्थणवावडाहिं कढिणाहिं वाहाहिं ।। ३२ ॥ आयंच(वारूढमंसू रुग्गमहोत्थारपिंगलो रोदो । फुडियग्गकविलकुवियएलं च 'वाहाल महक्खं च ।। ३३ ।। वायायवोपहयदन्तनीलफरुमच्छवी असुरुभागी। सावयकुलंतकालो कालो व्य उपस्थिओ पेक्ख ॥ ३५ ॥ अंसावमत्ततुम्बो नियंसिओ वग्ध वम्मयघोरं । कजलमसिचित्तलिपस्स सरिसयं पीयलपडस्स ||३५|| दळूण तं गयवरं सो बाहो हविदुग्गमादसो घोरं । कंचि उवगओ नइतडरूढं महारुखं ।।३६(१)।। तिरिच्छिच्छिये छिरो सो अंसयसंनिहियकोयंडो। पउणं कुणइ हयासो घेण(व) हत्थिविणासणं कण्डं ॥ ३७॥ तो तेणं गहेऊग बाणं कोयंडजीवजुत्तेण । हत्थियस्स पेसियं तं जीवियस्ल विदारणं कंडं ॥३८॥ तनोय अइच्छतो कालहमतेग महयरो मझं । १ अ० लिण्णो । २ अ० मुवइणो। ३ अ० भंतो। ४ अ० तं । ५ अ० रवाहंतेण। ६ अ० वाला। Deependence वाहवण्णणं सा. के. मा. M ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130