Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri, 
Publisher: Jivanbhai Chotabhai Zaveri

View full book text
Previous | Next

Page 104
________________ सं० तरंगवईकहा 1106 11 पच्चक्खदेवभूताणं । पायकमलेसु निवडिया अम्हे आलोयमाणाणं ।। २५ ।। तेहि य मो उवगूढा सीसे अग्वाइऊण य सुदिट्ठो । आनंदअंसूविगंधिएहिं अच्छीहिं ॥ २६ ॥ तं वेलमम्मासामूहि पायएसु निवडता य समवगूढा । अहियसबाहपरुष्णाहिं पण्हयं मुंचमाणीहिं ||२७|| अहयं च भाउगाणं जहकमं विणयनमियसीसकमला । पाएसु निवडियामो वाहजलभरिय अच्छीणं ॥ २८ ॥ अण्णो य जो जणो मे अंजलिकरण संभासिओ सव्वो । पेसवग्गो य पाए पडइ तत्थ म्हं ॥ २९ ॥ धाई य पुब्वधरियं वाहं मुयइ य साय सारसिया । ताहे निप्परिहासं तुसारसलिलं लया उजागे (९) ।। ३० ।। हवइ सव्वाहाणं च तत्थ सुहा य वर्णगय मुहेणं । निगारेणुवणीयं च पुणयकंचणसुहेण ॥। ३१ (१) ॥ सव्वेण अम्ह बंधवजणेण संजायकोउहल्लेण । तत्थासीणा सत्था पुव्वभवं पुच्छिया घरिणि ! ||३२|| तेसिं साहइ रमणो रमणिजं चकवायजाई तं । सव्वं जहाणुभूयं मरणंतं विप्पओगं वा ॥ ३३ ॥ तं चित्तकारणसमागर्म तह घराओ निग्गमणं । नावाए अवक्रमणं उत्तरणं चोरहरणं च ||३४|| जीयस्स (य) संदेहं पल्लीए वि य च तं मज्झं । ततो पलायण मणुवालणं च तं तकरेणं कयं । ३५ || अडवीओ निग्गमणं गामपवेसं च आणुपुच्चीए। कुम्मासहत्थीसंदंसणं कहिये | पिययमेण || ३६ || सोऊण य वृत्तंतं कहियं तं अम्हं अजउत्तेण । सोएण दोवि पक्खा अम्हाणं तो परोईसु ||३७|| तारण य णे भणियं कीस महं पुव्वमेव नो कहिये । होंती न आवई भे न पच्छायावं इमं होतं ||३८|| "थोवं पि य उवयारं अहियं सुवणो कयण्णुभावेण । मण्ण रिणं पिव जहा पच्चुवगारं अकाऊणं ।। ३९ ।। उवयारभरकंता उवयार रिणेहिं वट्टमाणेहिं । किह उस्ससंति पुरिसा पच्चुवयारं च अकाऊणं ||४०|| मंदरगिरिगुरुभारं भवे भरं मत्थए कयं वहइ । सुयणो कउवयारो जाव न दुगुणं पडिकरे " ॥ ४१ ॥ तं सफलपुरिसं काहामि आगमेऊणं तं तुज्झ । जीवियदाणेण जेण म्हं जीविअं दिष्णं ॥ ४२ ॥ एयाणि य अण्णाणि य Jain Education International For Private & Personal Use Only माया पिउ बंधवाह मिलणं, निय सरूव कहणं च ॥ ७८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130