Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri, 
Publisher: Jivanbhai Chotabhai Zaveri

View full book text
Previous | Next

Page 127
________________ सं० तरंगवा ॥१०१॥ Jain Education I घरा सण्णिणीउ महिला परुष्णाओ || ७ | ताहि य पउरविलावियकलुणा हि दुहियाहि रोवमाणिहिं । आवरिसियं च अंसू हिं तस्स भूमि (मी) उववणस्स ||८|| अह सेट्ठिसत्थवाहा समहिलमित्तजणबंधव समग्गा । घेत्तूण वाढ करणे नयरिमइगया परोयंता ॥ ९ ॥ 'तंमि य जणहलबोले पेच्छयपच्छाइयं तयं समणं । अम्हेसु लग्गदिट्ठी सेट्ठी विमणो उदच्छीया ॥ १० ॥ सव्वे वियराणि जणो संतपरिच्चायविहिओ | अहं धम्माणुरागरतो जेणागयमेव पक्कंतो ||११|| अह तत्थ समणलच्छीसमस्सिया रूविणी खम चैव । गणिणी गुणसंगणिणी तं बंदिमागया समणं ||१२|| सा अजचंदना (ए) सिस्सा तवनियमनाणपडि पुण्णा । वंदइ य सा सुविहियं सपरिवारं तयं समणं ||१३|| भणिया य कप्पगुणजाणएण तेण समणेण सा गणिणी । समणी पावसमणी होउ इमा सिस्सिणी तुम्हे ||१४|| तो जीए विणयायारो आवारो महवत्तणगुणाणं । समणत्तणोवयारो इच्छाकारो कओ तस्सा ||१५|| तेण य भणियामि अम्हं (हं) बंदसु अह ते पवित्तिणी अज्जा । पंचमहव्त्रयधारणदढन्वया सुच्वया गणिणी ||१६|| तो तत्थ विजयपणमियमुद्धाणा मत्थए ठवियहत्था । निव्वाणगमणतुरिया एयाए पाएस पडिया || १७ || फुडविणग्गाही तीए अहं सुसमाए आसिड्डा । निच्छयदुच्चरचरियं सासणमणुत्तरमिणं ती || १८ || धम्मोदेसपथस्स देसणे केवलं तु अम्हे । जइ काहिसि कल्ला पैंयाहिसि मोक्खपणं ||१९|| तो तं बेमि गुसमणि । भीया करामि तुम्ह वयणं ति । जंमणमरणपरंपरकरस्य संसारवामस्स ||२०|| तो तं उत्तमतवसंजमट्ठियं जलिय जलणसरिसोवमं वंदामि विणयसुंडिया तवसंजमदेसियं माहुं ।। २१ ।। तं च गयकामरागं तत्थ परं चैव सत्थवाहसुयं । वंदितु अगयाहं अजाहिं समं तं नगरिं ॥ २२ ॥ तत्थ बहुफासुगासविहारं महिलिया सुह१० नमिय। २ संकुचिता । For Private & Personal Use Only Pozick सुथ्वयागणिणीए सिसिणी संजाया ॥ १०१ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130