Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri, 
Publisher: Jivanbhai Chotabhai Zaveri

View full book text
Previous | Next

Page 105
________________ सं० तरंगवईकहा 1118 11 Jain Educatio गहवइणा तत्थ जएमाणेण । तह अणुणीया अम्हे घरिणी ! सत्थाहस हिए ||४३|| तुट्ठो सयणपरियणो तत्थागमणेण णयरजणा य। सिग्घा य आगया णे पियपुच्छणयमि सा नगरी ॥ ४४ ॥ दिजइ इच्छाइच्छिय घडियमवडियं सुवण्णयं वत्थं । तालायर मंगलवागाणं पियब्वयं दाणं ||४५ || कुम्मासहत्थियस्स वि दिजइ तोसेण कणयलक्खं ति । एकाभरणं च पुणो दिण्णं मह सव्वसयहि ||४६ || कइवइदिवसेसु तओ कुलघर विभवाणुरूवरमणीयं । वत्तं विवाहकम्मं अणण्णसरिसं पुवरीए || ४७॥ तं च अणण्णसरिच्छं कमेण वत्तं महूस अहं । पेक्खणयमणोवमयं अचिक्खयं बहुजणस्सा ||४८ || अहं दोवि कुलघरा पीड़निरंतर सिणेहसंबद्धा । एककुलं पिव जाया समसुहदुक्खेण य गुणेणा ।। ४९ ।। पंच अणुब्वयाई महन्त्रए मह पिओ गच्छीय । अवगाढो य विसालं जिणवयणसुई अमयभूयं || ५० || सव्वमणोरहपरिपूरगं च पुण्णमणोरहंसि मए । उज्जमियं जह भणियं तवयमार्यविलट्ठसयं ॥ ५१ ॥ भणिया य मए चेडी जड़या पियसंगया गया अहयं । का आसी वमाणीए तुझं च घरे [वने] तइया ॥ ५२ ॥ तो जंपर सारसिया भूसणमाणेउं पेसिया अहयं । तुम्भेहिं निययभवणं पडविया तो गया अहयं ॥ ५३ ॥ पेच्छं वक्खित्तजणं दारं च अवट्टियं अणारक्खं । तो भवणमज्झपत्ता अप्पभयससंकिया अहयं ॥ ५४ ॥ तत्थ य ते गव्भहरे सव्वाभरणभरियं गहेऊण । वरनगरसारभूयं करंडयं तो नियत्ताहं ॥ ५५ ॥ तत्थ य अपेच्छमाणी तुम्भ परिमग्गिऊण सव्वतो । रयणकरंडयहत्या घरं विसष्णा नियत्तामि ||२६|| हा [स] मज्झ सामिणि । त्ति तं पुण गव्महरयं पलोयंती । तत्थ पडियामि हियए तलपहारं च दाऊणं ॥ ५७ ॥ पचागया य जाहे कमेण एकल्लिया विलवाणी । चिंतेउं आढत्ता इमाणि हियएण हं तत्था || ५८ || चिंतेमि य तत्थ महा काही कण्णाकरण सिद्धि त्ति । तीसे परमरहस्तं जइ से ( द्विगो) एयं न साहिस्सं ॥ ५९ ॥ सोहामि सावि For Private & Personal Use Only पीइदाणं विवाहकम्मं च सारसिया कहियनियघरवड्डा ।। ७९ ।। jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130