Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri,
Publisher: Jivanbhai Chotabhai Zaveri
View full book text
________________
सं० तरंग
वईकहा ॥ ९८॥
मायपिउर हियसिकर
| ॥५६।। गहियाओ उत्तागुणाओ उभाओ तवचरणलुद्धेहिं । अप्पडियद्धेहिं पुणो जीवियमरणे सरीरे य ||२७|| दोण्ह वि अम्मापियरो अम्हाणं सबसत्तिसंजुत्ता। तेण (तहिं) पत्ता नायंमि कय(मज्झ) परियणाओ॥५८॥ उत्तमंताओ पुरीसबालवुडमहिला तहिं परिणि!। आगंतं च पवत्ता ते पचहए ति सोऊणं ।। ५९ ॥ बंधवजणेण अम्हं पुण्णं तं उबवणं तह महंत । ददा अम्हं बहुणा अण्णेण य जणेण ।।६०॥ तत्थ य जणस्स परिपिडियस्स अण्णोणवइयकायस्स । आभोकएत्थमवरि मुहसीसपरंपरानिवहो । ६१ ॥ नियमुभवब्भावपरायणो य दणो नसोभाए । सोगभरेणाऽऽरसियं बंधवमित्तेण मे तत्थ ।। ६२॥दोह वि अम्मापियरो रोयंता आगया दवदवस । सामू असुरो य महं दठूण म्हे (चेव) गया मुच्छं ।।६३।। जिणवयणभावियमती दोवि य संसारमुणियपरमत्था। मज्झं अम्मापियरो भणंति बाहं निरंभंता ॥६४॥ किं साहसमेरिसयं पुत्तय ! कयं जोधणस्स उदयंमि | दुक्खं खु तरुण भावत्तणेण सामण्णगुणा धरे जे ॥६५॥ मा होज तरुगभावत्तणेण धम्मे विराहणा काई । अणुभयकामभोगा पच्छा वि तं च गहेयव्या ॥६६॥ भोगा खणमित्तसुहा विवागकडुय ति तो अहं बेमि । बहुदुक्खो य कुटुंबो न मुत्तिसोक्खा परं अस्थि । ६७।। जाव न मुयंति अत्था थामो जा अस्थि संजमं काउं। जाब न हरेइ मच्चू ताव वरं मे तवं काउं ॥६८॥ तो भणइ तत्थ ताओ इंदियचोरगहणंमि तारुण्णे । नित्थरह अणावाहा संसारमहल्लण्णवमिणं ति ॥३९॥ बुढवियसमासिया य बंधवजणेण ते दो वि । सासूससुरो महं रमणमिणं विण्णवंतेव ||७|| केण तुमं किं भणिओ किं चि तुह न वट्टए इह पुत्त !। किं च विलीयं दिटुं तो निधिण्णो सि पव्वइओ ।। ७१ ।। धम्मो किर सग्गफलो सग्गफला इच्छिया तहा भोगा । विसयसुहेसु य महिलासारो त्ति सुई भणइ लोए ॥७२।। ता तुज्झ महिलियाओ अस्थि इहं अच्छरासरिसियाओ । अणुभुत्तकामभोगो करिहिसि पच्छा वि तं
zaeazazzernedeezaee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130