SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सं० तरंग वईकहा ॥ ९८॥ मायपिउर हियसिकर | ॥५६।। गहियाओ उत्तागुणाओ उभाओ तवचरणलुद्धेहिं । अप्पडियद्धेहिं पुणो जीवियमरणे सरीरे य ||२७|| दोण्ह वि अम्मापियरो अम्हाणं सबसत्तिसंजुत्ता। तेण (तहिं) पत्ता नायंमि कय(मज्झ) परियणाओ॥५८॥ उत्तमंताओ पुरीसबालवुडमहिला तहिं परिणि!। आगंतं च पवत्ता ते पचहए ति सोऊणं ।। ५९ ॥ बंधवजणेण अम्हं पुण्णं तं उबवणं तह महंत । ददा अम्हं बहुणा अण्णेण य जणेण ।।६०॥ तत्थ य जणस्स परिपिडियस्स अण्णोणवइयकायस्स । आभोकएत्थमवरि मुहसीसपरंपरानिवहो । ६१ ॥ नियमुभवब्भावपरायणो य दणो नसोभाए । सोगभरेणाऽऽरसियं बंधवमित्तेण मे तत्थ ।। ६२॥दोह वि अम्मापियरो रोयंता आगया दवदवस । सामू असुरो य महं दठूण म्हे (चेव) गया मुच्छं ।।६३।। जिणवयणभावियमती दोवि य संसारमुणियपरमत्था। मज्झं अम्मापियरो भणंति बाहं निरंभंता ॥६४॥ किं साहसमेरिसयं पुत्तय ! कयं जोधणस्स उदयंमि | दुक्खं खु तरुण भावत्तणेण सामण्णगुणा धरे जे ॥६५॥ मा होज तरुगभावत्तणेण धम्मे विराहणा काई । अणुभयकामभोगा पच्छा वि तं च गहेयव्या ॥६६॥ भोगा खणमित्तसुहा विवागकडुय ति तो अहं बेमि । बहुदुक्खो य कुटुंबो न मुत्तिसोक्खा परं अस्थि । ६७।। जाव न मुयंति अत्था थामो जा अस्थि संजमं काउं। जाब न हरेइ मच्चू ताव वरं मे तवं काउं ॥६८॥ तो भणइ तत्थ ताओ इंदियचोरगहणंमि तारुण्णे । नित्थरह अणावाहा संसारमहल्लण्णवमिणं ति ॥३९॥ बुढवियसमासिया य बंधवजणेण ते दो वि । सासूससुरो महं रमणमिणं विण्णवंतेव ||७|| केण तुमं किं भणिओ किं चि तुह न वट्टए इह पुत्त !। किं च विलीयं दिटुं तो निधिण्णो सि पव्वइओ ।। ७१ ।। धम्मो किर सग्गफलो सग्गफला इच्छिया तहा भोगा । विसयसुहेसु य महिलासारो त्ति सुई भणइ लोए ॥७२।। ता तुज्झ महिलियाओ अस्थि इहं अच्छरासरिसियाओ । अणुभुत्तकामभोगो करिहिसि पच्छा वि तं zaeazazzernedeezaee Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy