Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri, 
Publisher: Jivanbhai Chotabhai Zaveri

View full book text
Previous | Next

Page 116
________________ सं० तरंग वईकहा॥९ ॥ चोरपल्लीए गमणं नरवइपहेसु य गत्तणोण भवणाणं । सूरो पेच्छइ गयणयलविवरमज्झा गओ भूमी ॥२५।। तत्थ य अहं च जाओ रुद्दजसो नाम नामधेन्जेणं । लेहाई य कला मे कमेण उवसिक्खिया विविहा ॥२६॥ मज्झ य विणासयं मे लोगासगे अकित्तिपासंगे । जूए आसि पसंगो आसंगो सव्वदोसाणं ॥२७॥ जो ण वि कूडियरद्दा लभे वसगया असाहुणा । पुरिसा उप्पासियध्वं सव्वगुणा बहुभयविणासण मुंचेति ॥२८(१)।। स(सं)पइ मयतण्हसमं जूयं मज्झ अणुबद्धमाणस । कुलपव्ययस्स उक्काइ चोरिकावाहिढियाकाउ ।।२९।। अक्खेयवसं वेच्छेयणपयासघरघायपंथे घायरओ। निययावराहकारणसयणजणदुगुंछिओ जाओ॥३०॥ परधणहरणे बुद्धी उप्पण्णा जूयवसणपसत्तस्स । लोभगहस्स वासंतरेहिं हिंडामि असिहत्थो॥३१॥ नगरीए विण्णाओ पायडदोसि त्ति ताणमलभंतो । खारीयं नाम (गामं ग)ओ विझगिरिकुडुजिणि ।। ३२ ॥ अडविसावयकुलसयसरणं [मगमण] सउणगणचोरगणपत्ति । नाणारुक्खगणुबिबहलतम अंधकारमती ॥३३॥ विंझगिरिपरिक्खित्तं एकद्दारविसमं गओ अहयं । पल्लिं तत्थ महल्लिं सीहगुहं नाम नामेणं ॥३४॥ वाणियगसत्थियजणपरिलुचिरेहिं तह बद्धट्टकारीहिं । परधणहरणरएहिं रुरिया चोरेहिं वि(वी)रेहिं ॥ ३५ ॥ अस्थि उ विरहेजा णु अंजणं चंचणेहिं यहुयाहिं हरणोवायविहण्णा ।। ३६(१) । यवगयधम्माणुकंपा य केई बंभणसमणमहिलाओ। चालयथेरे य अबलं परिहरंती सूरामूरेसु पन्भवति ॥३७(१)।। समरसयलद्धलक्खा आसगुडविट्ठा डगासया। विजयी वोग जत्थ पयासा वसंति तमहं गओ पल्लिं॥३८॥ चोरगणसुहासंगो समरपयं(सं)गो असिविसमियंगो। वट्टियपावयसंगो विणासयंगो (तो) परं पसूण । ३९(१)। साहस्सी चोराण पोसओ तहिं चोरमाउ उ । चोरोपायड भडसत्तीउ सूरो सत्तपिओनाम ॥४०(१)।सोदिओ बाहविरियजिजउजियं तत्थ लद्धजस(स) । भडलच्छिपायर्ड तह सेणावचं परं पत्तो ।। ४१ ।। तस्स य गओ मूलं आभासिय For Private & Personal Use Only DECE2C242 ॥९०॥ Jain Education donal www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130