SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सं० तरंग वईकहा॥९ ॥ चोरपल्लीए गमणं नरवइपहेसु य गत्तणोण भवणाणं । सूरो पेच्छइ गयणयलविवरमज्झा गओ भूमी ॥२५।। तत्थ य अहं च जाओ रुद्दजसो नाम नामधेन्जेणं । लेहाई य कला मे कमेण उवसिक्खिया विविहा ॥२६॥ मज्झ य विणासयं मे लोगासगे अकित्तिपासंगे । जूए आसि पसंगो आसंगो सव्वदोसाणं ॥२७॥ जो ण वि कूडियरद्दा लभे वसगया असाहुणा । पुरिसा उप्पासियध्वं सव्वगुणा बहुभयविणासण मुंचेति ॥२८(१)।। स(सं)पइ मयतण्हसमं जूयं मज्झ अणुबद्धमाणस । कुलपव्ययस्स उक्काइ चोरिकावाहिढियाकाउ ।।२९।। अक्खेयवसं वेच्छेयणपयासघरघायपंथे घायरओ। निययावराहकारणसयणजणदुगुंछिओ जाओ॥३०॥ परधणहरणे बुद्धी उप्पण्णा जूयवसणपसत्तस्स । लोभगहस्स वासंतरेहिं हिंडामि असिहत्थो॥३१॥ नगरीए विण्णाओ पायडदोसि त्ति ताणमलभंतो । खारीयं नाम (गामं ग)ओ विझगिरिकुडुजिणि ।। ३२ ॥ अडविसावयकुलसयसरणं [मगमण] सउणगणचोरगणपत्ति । नाणारुक्खगणुबिबहलतम अंधकारमती ॥३३॥ विंझगिरिपरिक्खित्तं एकद्दारविसमं गओ अहयं । पल्लिं तत्थ महल्लिं सीहगुहं नाम नामेणं ॥३४॥ वाणियगसत्थियजणपरिलुचिरेहिं तह बद्धट्टकारीहिं । परधणहरणरएहिं रुरिया चोरेहिं वि(वी)रेहिं ॥ ३५ ॥ अस्थि उ विरहेजा णु अंजणं चंचणेहिं यहुयाहिं हरणोवायविहण्णा ।। ३६(१) । यवगयधम्माणुकंपा य केई बंभणसमणमहिलाओ। चालयथेरे य अबलं परिहरंती सूरामूरेसु पन्भवति ॥३७(१)।। समरसयलद्धलक्खा आसगुडविट्ठा डगासया। विजयी वोग जत्थ पयासा वसंति तमहं गओ पल्लिं॥३८॥ चोरगणसुहासंगो समरपयं(सं)गो असिविसमियंगो। वट्टियपावयसंगो विणासयंगो (तो) परं पसूण । ३९(१)। साहस्सी चोराण पोसओ तहिं चोरमाउ उ । चोरोपायड भडसत्तीउ सूरो सत्तपिओनाम ॥४०(१)।सोदिओ बाहविरियजिजउजियं तत्थ लद्धजस(स) । भडलच्छिपायर्ड तह सेणावचं परं पत्तो ।। ४१ ।। तस्स य गओ मूलं आभासिय For Private & Personal Use Only DECE2C242 ॥९०॥ Jain Education donal www.jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy