Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri, 
Publisher: Jivanbhai Chotabhai Zaveri

View full book text
Previous | Next

Page 101
________________ सं० तरंगवईकहा 1104 11 Jain Education चाहिं ॥ ७५ ॥ वि णु पवहणं सारहिणा वयणेण अजउत्तस्य । आरुहर पिओ व तर्हि तो सो संपत्थिओ तत्तो ॥ ७६ ॥ पेच्छामि पओहारीउ सालिवणमंडलाणि तुंगाणि । आसमे य मगोहरे सभापवाओ य पेच्छंता ॥ ७७ ॥ वि डिपेल्लियं च पंधे उचरियते लेक्खमेव सोरिं ( ! ) । समइच्छिया य सणियं पत्ता वासालियग्गामे ||७८|| पत्तल विसालमालं सासयगिरिकूड सहिं तत्थ । पहियजणविम्हयकरं वासघरं पक्खिसंघाणं || ७९ || वडपायचं महलं पेच्छामो लद्वयं ति काऊण | अहवत्थ अंतिवासी इमाणि वयणाणि भाणि ||८०|| निथधम्मतित्थस्स देसओ सीलसंवरनियत्थो । छउमत्थो परिवुच्छो एत्थं किर वद्धमाण जिणो ।। ८१ ।। ते सोय आलसिहं जं आसि ओबच्छिउ महावीरो । वासालियं ति तो किर गाम सो निवेसिंयं नाम ।। ८२ ।। अमरनरजक्खरक्खस गंधव्य सहस्स पणिवइओ । जिणवरभत्तीए मंतो पूयपावइ बडो ति || ८३ || सोऊण तस्स एवं उइण्णा पवहणाओ दुयग्गा वि । साहट्टरोमकुत्रा हा सुस्सय माणसा अहियं ॥८४॥ पच्चक्खं जिणवरं मण्णता उत्समाए भत्तीए । सीसेण वेदमाणा वडस्स मूले निवइया मो ||८५ || बेमि य णं पंजलिया तरुवर ! घण्णो सि तं कयत्थो य । जं ते इदं च्छायाए अच्छीय जिणो महावीरो ॥ ८६ ॥ अच्चेऊण वर्ड तं काऊण पयाहिणं च तिक्खुत्तो । पत्रहणमारूढो सो पुट्ठि तुडिं च वहमाणा || ८७|| दण बंदिऊण य निसि - हियं तत्थ वद्धमाणस्स | संवेगजायहामा मण्णामि कयत्थमप्पाणं ||८८|| तो तत्थ पिएण समं सोक्खगुणं कुळधरस्स माणंती । एग गहत्थगामं अइच्छिया कालिगामं च ॥ ८९ । वासाय अइगयामो नगरिं साहंजणि जणाइण्णं । भवणेहिं मेरुरुंभएभरिहिं ||९० (१)|| कइलासतुंगसिहरोवमंसि नयरीए मणुण्णकरंमि । तत्थ निविट्ठा तुट्ठा मित्तघरे अंतिवासस्स ।। ९९ ।। तत्थ १ अ० पथोडं । २ अ० लकमेव । ३ अ० वसियं । ४ अ० मेह० । donal For Private & Personal Use Only वासालियग. मे आगमगं ।। ७५ ।। jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130