________________
सं० तरंगवईकहा
1104 11
Jain Education
चाहिं ॥ ७५ ॥ वि णु पवहणं सारहिणा वयणेण अजउत्तस्य । आरुहर पिओ व तर्हि तो सो संपत्थिओ तत्तो ॥ ७६ ॥ पेच्छामि पओहारीउ सालिवणमंडलाणि तुंगाणि । आसमे य मगोहरे सभापवाओ य पेच्छंता ॥ ७७ ॥ वि डिपेल्लियं च पंधे उचरियते लेक्खमेव सोरिं ( ! ) । समइच्छिया य सणियं पत्ता वासालियग्गामे ||७८|| पत्तल विसालमालं सासयगिरिकूड सहिं तत्थ । पहियजणविम्हयकरं वासघरं पक्खिसंघाणं || ७९ || वडपायचं महलं पेच्छामो लद्वयं ति काऊण | अहवत्थ अंतिवासी इमाणि वयणाणि भाणि ||८०|| निथधम्मतित्थस्स देसओ सीलसंवरनियत्थो । छउमत्थो परिवुच्छो एत्थं किर वद्धमाण जिणो ।। ८१ ।। ते सोय आलसिहं जं आसि ओबच्छिउ महावीरो । वासालियं ति तो किर गाम सो निवेसिंयं नाम ।। ८२ ।। अमरनरजक्खरक्खस गंधव्य सहस्स पणिवइओ । जिणवरभत्तीए मंतो पूयपावइ बडो ति || ८३ || सोऊण तस्स एवं उइण्णा पवहणाओ दुयग्गा वि । साहट्टरोमकुत्रा हा सुस्सय माणसा अहियं ॥८४॥ पच्चक्खं जिणवरं मण्णता उत्समाए भत्तीए । सीसेण वेदमाणा वडस्स मूले निवइया मो ||८५ || बेमि य णं पंजलिया तरुवर ! घण्णो सि तं कयत्थो य । जं ते इदं च्छायाए अच्छीय जिणो महावीरो ॥ ८६ ॥ अच्चेऊण वर्ड तं काऊण पयाहिणं च तिक्खुत्तो । पत्रहणमारूढो सो पुट्ठि तुडिं च वहमाणा || ८७|| दण बंदिऊण य निसि - हियं तत्थ वद्धमाणस्स | संवेगजायहामा मण्णामि कयत्थमप्पाणं ||८८|| तो तत्थ पिएण समं सोक्खगुणं कुळधरस्स माणंती । एग गहत्थगामं अइच्छिया कालिगामं च ॥ ८९ । वासाय अइगयामो नगरिं साहंजणि जणाइण्णं । भवणेहिं मेरुरुंभएभरिहिं ||९० (१)|| कइलासतुंगसिहरोवमंसि नयरीए मणुण्णकरंमि । तत्थ निविट्ठा तुट्ठा मित्तघरे अंतिवासस्स ।। ९९ ।। तत्थ
१ अ० पथोडं । २ अ० लकमेव । ३ अ० वसियं । ४ अ० मेह० ।
donal
For Private & Personal Use Only
वासालियग. मे
आगमगं
।। ७५ ।।
jainelibrary.org