________________
.
मित्तघरे सम्माणं तओ अ निग्गमणं
सं० तरंग- 10 तं रत्तिं सो सुहं वुच्छा ॥५९॥ धोयमुहहत्थपाया अभिवाइया देवया तहिं गोसे | समभयखुहाविमुक्का पुणो वि सेजासु अच्छामो बईकहा
॥६०॥ सुमुहुसकस्स तत्तो पिएण कुम्मासहत्थिसहिएण। एमो त्ति कुलघराणं कोसंविं पेसिया लेहा ।।६१॥ अभंगण- ||७४॥
परिमंडणउच्छायण विविहकायमोक्खेहिं । पाणेहिं भोयणेहिं च पडिकीलंता तहिं वसिमो ॥६२।। वसिऊण केइ दिवसे उहरियपरिस्समा तहिं घरिणि !। पडिलेहलंभतुट्ठा कोसंविं उस्सुया गंतुं ॥ ६३ ॥ पंथपरिश्वयमेत्तं आणीयं तेहि हिरणयं तत्तो। अच्छायणं च विविहं अहयं वायं च रत्तं च ॥६४॥ काहावणगसहस्सं दिण्णं मित्तघरे चेडरूवाणं । खजगमोल्लं ति मया महिलाहिं निवारयंतीहिं ॥६५॥ लजीय तं पिययमो दाउं पणयपडिसाहणे भीओ। पच्चुवगारनिमित्तं अप्पो दाउ त्ति काऊणं ॥६६॥ आमतिया य अवयासिया य सव्वा मए महिलियाओ। मित्सघरस्स य पुरिसा पिएण आमंतिया य ॥६७।। मम मित्तघरजणस्स तहिं जहारिहं महरिहं सुमरणत्थं । अच्छायणं च विविहं आसत्तं ताण मे दिण्णं ॥६८॥ सव्वोसहिसंजुत्तं गहियं तो तत्थ परिणि! पच्छयणं । पथंमि अणेगविहे जोगवखेमे गणितेहिं ॥ ६९ ॥ जातीजवसंपणं अह आसं पवरलक्खणसमग्गं। आरूढो मे रमणो पवहणपट्ठीए सो मज्झ ।।७०॥ सत्थाहगहवतीपेसिएण बहु[णो]जाणेण परिकिण्णो । कुम्भासहत्थिएण य समकं परिवारसहिएण ॥७१।। बहुसमरकरणविक्कमभामियनामनिग्गयपयावा । पुरिसा आउहहत्था आरक्खा अम्ह आढत्ता ॥७२॥ इडिसमिद्धीगुणजाययं बहुजणं करेमाणा । नीमो पणासगाओ बहुविपणिसमिद्धवाहीओ ।।७३।। अप्पच्छंदसुहेण य गच्छंता तत्थ रायमगंमि । दीसंता | अतिरं जणेण दिट्ठीसहस्सेण । ७४ । मित्तघरसंतिएण य जणेण निद्धेण तत्थ अणुबद्धा । इड्डीए अण्णजणदुल्लहाए नीहम्मिया
१ कार्षापणकम् ।
Crocean2
renceae
Jain Education Intematons
For Private & Personal Use Only
www.jainelibrary.org