SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ . मित्तघरे सम्माणं तओ अ निग्गमणं सं० तरंग- 10 तं रत्तिं सो सुहं वुच्छा ॥५९॥ धोयमुहहत्थपाया अभिवाइया देवया तहिं गोसे | समभयखुहाविमुक्का पुणो वि सेजासु अच्छामो बईकहा ॥६०॥ सुमुहुसकस्स तत्तो पिएण कुम्मासहत्थिसहिएण। एमो त्ति कुलघराणं कोसंविं पेसिया लेहा ।।६१॥ अभंगण- ||७४॥ परिमंडणउच्छायण विविहकायमोक्खेहिं । पाणेहिं भोयणेहिं च पडिकीलंता तहिं वसिमो ॥६२।। वसिऊण केइ दिवसे उहरियपरिस्समा तहिं घरिणि !। पडिलेहलंभतुट्ठा कोसंविं उस्सुया गंतुं ॥ ६३ ॥ पंथपरिश्वयमेत्तं आणीयं तेहि हिरणयं तत्तो। अच्छायणं च विविहं अहयं वायं च रत्तं च ॥६४॥ काहावणगसहस्सं दिण्णं मित्तघरे चेडरूवाणं । खजगमोल्लं ति मया महिलाहिं निवारयंतीहिं ॥६५॥ लजीय तं पिययमो दाउं पणयपडिसाहणे भीओ। पच्चुवगारनिमित्तं अप्पो दाउ त्ति काऊणं ॥६६॥ आमतिया य अवयासिया य सव्वा मए महिलियाओ। मित्सघरस्स य पुरिसा पिएण आमंतिया य ॥६७।। मम मित्तघरजणस्स तहिं जहारिहं महरिहं सुमरणत्थं । अच्छायणं च विविहं आसत्तं ताण मे दिण्णं ॥६८॥ सव्वोसहिसंजुत्तं गहियं तो तत्थ परिणि! पच्छयणं । पथंमि अणेगविहे जोगवखेमे गणितेहिं ॥ ६९ ॥ जातीजवसंपणं अह आसं पवरलक्खणसमग्गं। आरूढो मे रमणो पवहणपट्ठीए सो मज्झ ।।७०॥ सत्थाहगहवतीपेसिएण बहु[णो]जाणेण परिकिण्णो । कुम्भासहत्थिएण य समकं परिवारसहिएण ॥७१।। बहुसमरकरणविक्कमभामियनामनिग्गयपयावा । पुरिसा आउहहत्था आरक्खा अम्ह आढत्ता ॥७२॥ इडिसमिद्धीगुणजाययं बहुजणं करेमाणा । नीमो पणासगाओ बहुविपणिसमिद्धवाहीओ ।।७३।। अप्पच्छंदसुहेण य गच्छंता तत्थ रायमगंमि । दीसंता | अतिरं जणेण दिट्ठीसहस्सेण । ७४ । मित्तघरसंतिएण य जणेण निद्धेण तत्थ अणुबद्धा । इड्डीए अण्णजणदुल्लहाए नीहम्मिया १ कार्षापणकम् । Crocean2 renceae Jain Education Intematons For Private & Personal Use Only www.jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy