SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सं० तरंगबईकहा ॥ ७३ ॥ Jain Education वयणेहिं रहिया पसण्णविस्साससूयणा लिहिया । एह चि ससवहपरा लिहत्था मे सुया दो वि ॥ ४४ ॥ एवं सोऊण महं सो सोओ अवगओ य सयहं । परितोसपेसिएल य हिययं पुण्णं च हासे || ४५|| अइनिविडवंवे अइरेगपीडिए गाढविसमिए । सूणे हत्थे पियस्स दट्ट्ण भणइ कुम्मासहत्थी सो || ४६ || साहसु को भूयत्थो जं ते वरहस्थिहत्थसंकासा । सयवणा य विसमभ्रूणा य वाहा रिउमंथणसमत्था ॥ ४७ ॥ कहियं जहानुभूयं तस्स लहुं चेत्र उत्तमं वसणं । अम्हेहिं जं कथं घरिणि । तत्थ दुनि कतं तुरि तर्हि ||४८ || कुम्मासहथिएण य एवं सोऊण जवेण अम्हं । तग्गाममाणणिजे गंभण कुलए समाढतं ॥ ४९ ॥ तदुत्थचं भणकुलं उण्णयबंभच्छलण अइगया सो । निबं वेयलम्बाविया कर (गा) गलमुयंत जल बिंदू ||५० ( १ ) || कय पाय सोयाणं गोपालयत्तहिं तिविहाणं । सुद्धोदगं च दिण्णं हत्थपकखालणं अहं ।। ५१ ।। तह निषण्णरसोई य सिद्धसेरिसमिदंत तोसिया अम्हे । अइरेगरोयमाणं जेमिया अमयैवतं घरिणि ! || २ || अह धोयहत्थमुहला अवणियउचिभायणा विका। घयमक्खियचलणवणा अभिवाइय तं कुलं निमो ॥ ५३ ॥ कयपञ्जत्ता संता अह आसं दोवि तह समारूढा | कुम्मासदत्थिभडचडगरेण परिवारिया पविट्ठा || २४ (१)|| देसवर्थसयभूयं सिरीए आवासयं गुणसमग्गं । नयरं पणासयं मो सोगस्स पणासयं पत्ता || २५ || नावाए उत्तिष्णा तत्थ नदिं तोयभूयपाणीया । तुंगतडकडयं विसमे गंगाए वयंसियं तमसं || ५६ || गंगातमससमागमपुंद्ध (ड) कचूडामणी विए (प) णिपुव्यं । पत्ता पणासयं मो तिभागसेसंमि दिवसंमि || ५७ || कुम्मा सहस्थिपेसियमणुस्ससंपाडिएण जाणेण । तत्थ पविडा तुट्टा मित्तघरं अंतिवासिस्य || ५८ || मञ्जणजेम गसमालाहणाहि पडिवञ्जित्था तहि सुटठु । पअत्तलद्धनिद्दा १ अ० विद्वाणं । २ अ० सरस० । ३ ख० यं ततं । For Private & Personal Use Only तओ पणासयनयरं मि आगमणं 11 193 11 jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy