________________
सं० तरंगबईकहा
॥ ७३ ॥
Jain Education
वयणेहिं रहिया पसण्णविस्साससूयणा लिहिया । एह चि ससवहपरा लिहत्था मे सुया दो वि ॥ ४४ ॥ एवं सोऊण महं सो सोओ अवगओ य सयहं । परितोसपेसिएल य हिययं पुण्णं च हासे || ४५|| अइनिविडवंवे अइरेगपीडिए गाढविसमिए । सूणे हत्थे पियस्स दट्ट्ण भणइ कुम्मासहत्थी सो || ४६ || साहसु को भूयत्थो जं ते वरहस्थिहत्थसंकासा । सयवणा य विसमभ्रूणा य वाहा रिउमंथणसमत्था ॥ ४७ ॥ कहियं जहानुभूयं तस्स लहुं चेत्र उत्तमं वसणं । अम्हेहिं जं कथं घरिणि । तत्थ दुनि कतं तुरि तर्हि ||४८ || कुम्मासहथिएण य एवं सोऊण जवेण अम्हं । तग्गाममाणणिजे गंभण कुलए समाढतं ॥ ४९ ॥ तदुत्थचं भणकुलं उण्णयबंभच्छलण अइगया सो । निबं वेयलम्बाविया कर (गा) गलमुयंत जल बिंदू ||५० ( १ ) || कय पाय सोयाणं गोपालयत्तहिं तिविहाणं । सुद्धोदगं च दिण्णं हत्थपकखालणं अहं ।। ५१ ।। तह निषण्णरसोई य सिद्धसेरिसमिदंत तोसिया अम्हे । अइरेगरोयमाणं जेमिया अमयैवतं घरिणि ! || २ || अह धोयहत्थमुहला अवणियउचिभायणा विका। घयमक्खियचलणवणा अभिवाइय तं कुलं निमो ॥ ५३ ॥ कयपञ्जत्ता संता अह आसं दोवि तह समारूढा | कुम्मासदत्थिभडचडगरेण परिवारिया पविट्ठा || २४ (१)|| देसवर्थसयभूयं सिरीए आवासयं गुणसमग्गं । नयरं पणासयं मो सोगस्स पणासयं पत्ता || २५ || नावाए उत्तिष्णा तत्थ नदिं तोयभूयपाणीया । तुंगतडकडयं विसमे गंगाए वयंसियं तमसं || ५६ || गंगातमससमागमपुंद्ध (ड) कचूडामणी विए (प) णिपुव्यं । पत्ता पणासयं मो तिभागसेसंमि दिवसंमि || ५७ || कुम्मा सहस्थिपेसियमणुस्ससंपाडिएण जाणेण । तत्थ पविडा तुट्टा मित्तघरं अंतिवासिस्य || ५८ || मञ्जणजेम गसमालाहणाहि पडिवञ्जित्था तहि सुटठु । पअत्तलद्धनिद्दा १ अ० विद्वाणं । २ अ० सरस० । ३ ख० यं ततं ।
For Private & Personal Use Only
तओ पणासयनयरं मि आगमणं
11 193 11
jainelibrary.org