________________
सं० तरंगवई कहा ।। ७६ ।।
Jain Education
यमणजे मणउत्तमसेज विहाणक (य) पूया । जेमावियसव्वजणा पडियग्गियपवहणवल्ला ।। ९२ ।। तत्थ विहं सुहं [विय] बुच्छा कल्लं विच्छलियहत्थमुहपाया । तं कुलमामंतेऊण निग्गया उग्गए सूरे ||९३ || जाणाविहगगणाणं सदेण य भमरमहुयरिगणाणं । गुरुजणमिहो कहाहि य गयं पि य पंथं न याणामो ॥ ९४ ॥ कुम्मासहत्थिकहिए गामपुराराम कित्तणसमूहे। पंथस्त य उद्देसे इरुक्खे य पेच्छामो || ९५ || अहरियपत्तसामं विस्सामं तत्थ पहियजूहाणं । रट्ठएहचिंधपट्टं भूमीओ ए पओहरथोरं ।। ९६ ।। को संबिसीममउर्ड घणनिविडमहल्लुसाल विचरयं । सउणगणं कत्थ डे (डें) तं कुम्मासवडस्स मणुपत्ता ||९७|| निग्गलियधवलजलहरवियाणलिला विलंबकं तत्थ । वरसुरभिसरसपुष्फोवयारचिचेल्लियं पएसं ॥ ९८ ॥ कयवंदणमालाया सोत्थियविछिण्णपुण्ण नवकलसं । पढमघरगयामो सेयणपरिययो कुलरम्मं ।। ९९ ।। आसण्णनिवत्त व अन्भरिहियं मित्तसत्थपव्त्रइया | कुम्मासवडे कोउयसएहि हविया दुयग्गा वि ।। १२०० || व्हायपडिकयकम्मा पउग्गचिवेल्लिया दुयग्गा वि । ससुरकुलघरासण्णनीय परितुट्ठा | मज्झ गया || १ || अहम विय जाण सहणचरगारूढा तयं समणुगच्छो । तत्तो य निग्गयाहिं चाईहिं समं ससारसिया ||२|| वरिसवरथेरमयहरदासीजण तरुण चकवालेण । अणिजमाणमग्गा पुरओ वच्चामि य पियस्स || ३ || अष्णं सुवण्णवरभंड मंडियं तत्थ मे पिययमो त्ति | तुरगवरं समारूढो सवयंसो सो ममं नेइ || ४ || भाउजाबा य महं दठ्ठे जं निग्गया सपरिवारा। ता विय वरजाणगया अईति नगरिं मए समयं ॥ ५ ॥ वसणुस्सवदोसगुणा गमणागमणं पवेसनिक्खमगं । अहियं पहाण पुरिसस्स सब्वजण - पायडा होति || ६ || पुण्णागस उणदाहिणपसत्थव हु मंगलनिम्मित्ता । को संबिमड्गयामो देवदारेण तुंगेणं ||७|| आसि य संमुहपण्डुरसुगंधपुष्फोवयारचिंचइयं । नरनारिदंसणूसुयसमुत्रत्थियरुद्वपरंतं ||८|| उभओ पाससमुट्ठियमहं तपासाय पंतिसोभं ति । राय
rational
For Private & Personal Use Only
कोसंबीए पवेसो
।। ७६ ।।
Mainelibrary.org