Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri,
Publisher: Jivanbhai Chotabhai Zaveri
View full book text
________________
पियस्स
लेहो
सं० तरंग- 16 । तुझं विसज्जेइ अकामो कामसरविमूरियसरीरो॥४५॥ विसजिया य तेण म्हि(ह) निग्गया भवणपुंडरीयाओ। उसग्गा विय बईकहा
पभट्ठा गयमग्गेणा गयाई(ह) ॥४६॥ भवणदिविसालपवित्थरो य सोय अह तस्स । मोत्तूण सेद्विभवणं अण्णस्सन तारिसं होजा ॥४८॥ N
॥४७॥ अजविहं उप्पेक्खं भवणिढिविलासपरियणविसेसे । तस्स य अ(ण)ण्णसरिसं अप्पडिरूवं कयं रूवं ॥४८॥ इणमो य तेण सामिणि ! पेमगुणवेत्तयं गुणसमग्गं । पडिलेहपत्तयं ते हासस्स पत्तयं दिण्णं ॥४९॥ अह परिणिपत्तयं तं पियस्स मम दंसणं गहेऊणं । मुद्दाए कयमकं उवगूढंती ससंतीए ॥५०॥ अत्रयासेऊण य ण तं च पुणो चेडिएण सोऊण । हासेण पुलइयाहं उ(उ)पुफियचंपयलय व्य ।। ५१(१) । भेत्तूण मुद्दियं तं अत्थगहणं तुरियाए संतीए । उव्वेल्लियं मए तं पियवयणनिहाणयं सहसा ॥५२॥ अक्खररूवियरूवं च तत्थ तं चेव पगरण सव्वं । जहाणुभ्यं मरणं विणा महं लिहियं जं ते ॥ ५३१) ॥ समणुब्भृयं | जमणेण कयं तहि निम्बसेसं | जुञ्जति पुव्वं तत्तो सो मझं मरणं न नाहीया।।५४(१।। तो पिययमपामाओ य आगयं तह तुट्टहे-N ययाहं । पापमि य पयत्ता भुजगपत्ते वयलेहं ।।५५(१)।। जा जत्थ अवत्थामो सा तत्थ वणिया जहावत्था। अक्खररूवविरुववियसो भिण्णाणा पिययमेण ।। ५६(१) ।। अक्वररूवियरूवं च वम्मई तत्थ आयदेसमिसे । करद्वयकयबंधवाएण इमेण अत्थेण ॥५७(१)।। मह हिययवासिणीए तरंगवति नामयाए सुभगाए। इगमो उ उवनेयवो मयब्वामयणुप्पायायाणं ।। ५८(१)॥
आरोग्ग कोसल्लं वो तत्थ सकलकमलनिभनयगा। बहुसोगमरीरासा असरीर सरारणी बाला ।।५९(१)।। मयरयप्पसाएण मज्झ | तुज्झ य सिण हेमइएण । अणुज्झाणेण पिए न किंचि असुहं इहं अस्थि ।। ६० ॥ नवरं अणंगपरपहरमिओ सिढिलपेलवाणि ।
१ तुरिययार। २ अ० पाउंमि । ३ अ. नेयव्या ।
beadzpcceedeeonew
Reacoc2ezzaeaceCacar
॥ ४८ ॥
JainEducation
H
a
l
.
For Private & Personal Use Only
Lainelibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130