Book Title: Tarangvaikaha
Author(s): Padliptsuri, Nemichandrasuri,
Publisher: Jivanbhai Chotabhai Zaveri
View full book text
________________
सं० तरंगकहा ॥ ७१ ॥
Jain Education
लोए || ११|| लजावणयं माणपडिसामगं परिभवस्स जं मूलं । कत्थ लहुत्तणकरगं माणिणि ! पणयं अहं काहं ॥ १२ ॥ अत्थपरिहीणविगलो कओ वराकसत्थमुहम्मि विजमि । सुछु वि किलिस्समाणो हवइ न || १३(१) ॥ पणईपरेसु य णो मं ( १ ) पणए घट्टा दीणवयण जंपणे सुकयनिमग्गा जिन्भा असम्भरहिया देहि त्ति ।। १४(१) ॥ नयवल्ली वोतु सव्वं माणमह (ण) ग्वं पमोत्तूणं । तुम्भत्थे नत्थि महं किंचि अकायव्ययं नाम || १५ || वीसम ताव मुहुतं रच्छामुहभूसणंमि एयंमि । देवकुलंमि विलासिणि! तो ताहं संभंतचित्तत्ते ||१६|| छणदिवसे छणसंपडियस्स पामरजुवणसत्थस्म । विविकहाणं ठाणं चउम्मुहं चउत्थंभं तत्थ य || १७ ( ? ) || एहिया य सहं समागमुपायगमं गहवइणं । गामेल्लं चेडामाहणघरिं च सीयाघरं पत्ता || १८ || नमिऊण सव्वसस्स तीए लोयंमि विस्सुयजसाए। दसरह सुहाए एगपत्तीए सीयाए ||१९|| हरिउसारियमुर्द्धमि भूमिभागंमि उ दुयग्गावि । तत्थ निसण्णा सालिकणिसन्चि पव्वे वित्तमि ||२०|| पस्सामो य जुवाणं सव्धावत्तयविसुद्गोत्तेणं । सिंधव कुलनिवत्तेण अस्सपण आयतं || २१ || पडिसन्हधवलखो मयकप्पासगखोमचलणियसमयं । पुरश्र तुरियपहाविपनडवडरथीरपरिवारं ।। २२ ।। नागरतरुणो ति अहं अलजिऊण य परस्स ही जाया । सीयाघरस्स कोणे 'असंसंसिया अत्थं || २३ || अह सो कुमासहत्थी पाहि देउलं करेमाणो । दट्ठूण अजपुत्तं हयहियओ घाइओ सहसा २४ || पडिओ य अञ्जउत्तरस्म तत्थ पाएसु सस्सरं परुण्णो । भइ अहं संति आसी तुम्हा गहे चिरं कालं ||२५|| भाउय ! अञ्जपुत्तेण धणियं सणियमवगूहिओ य। किमागमगं |ति देहि सामि मे सिग्धं अवि कुमलं । सत्थाहो अम्बा भत्तमित्तग्गो य तो मुहुत्तागं ।। २६-२७ ।। तत्थ वि दिष्ण निविट्टो १ अ० किलिस्समाणा । २ अ० निग्गमा । ३ अ० तो । ४ अ० सेव्वा । ५ अ० गत्तेण । ६ अ० अहं ।
For Private & Personal Use Only
कुमासहत्थिमिलणं
॥ ७१ ॥
ainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130