________________
सं० तरंगकहा ॥ ७१ ॥
Jain Education
लोए || ११|| लजावणयं माणपडिसामगं परिभवस्स जं मूलं । कत्थ लहुत्तणकरगं माणिणि ! पणयं अहं काहं ॥ १२ ॥ अत्थपरिहीणविगलो कओ वराकसत्थमुहम्मि विजमि । सुछु वि किलिस्समाणो हवइ न || १३(१) ॥ पणईपरेसु य णो मं ( १ ) पणए घट्टा दीणवयण जंपणे सुकयनिमग्गा जिन्भा असम्भरहिया देहि त्ति ।। १४(१) ॥ नयवल्ली वोतु सव्वं माणमह (ण) ग्वं पमोत्तूणं । तुम्भत्थे नत्थि महं किंचि अकायव्ययं नाम || १५ || वीसम ताव मुहुतं रच्छामुहभूसणंमि एयंमि । देवकुलंमि विलासिणि! तो ताहं संभंतचित्तत्ते ||१६|| छणदिवसे छणसंपडियस्स पामरजुवणसत्थस्म । विविकहाणं ठाणं चउम्मुहं चउत्थंभं तत्थ य || १७ ( ? ) || एहिया य सहं समागमुपायगमं गहवइणं । गामेल्लं चेडामाहणघरिं च सीयाघरं पत्ता || १८ || नमिऊण सव्वसस्स तीए लोयंमि विस्सुयजसाए। दसरह सुहाए एगपत्तीए सीयाए ||१९|| हरिउसारियमुर्द्धमि भूमिभागंमि उ दुयग्गावि । तत्थ निसण्णा सालिकणिसन्चि पव्वे वित्तमि ||२०|| पस्सामो य जुवाणं सव्धावत्तयविसुद्गोत्तेणं । सिंधव कुलनिवत्तेण अस्सपण आयतं || २१ || पडिसन्हधवलखो मयकप्पासगखोमचलणियसमयं । पुरश्र तुरियपहाविपनडवडरथीरपरिवारं ।। २२ ।। नागरतरुणो ति अहं अलजिऊण य परस्स ही जाया । सीयाघरस्स कोणे 'असंसंसिया अत्थं || २३ || अह सो कुमासहत्थी पाहि देउलं करेमाणो । दट्ठूण अजपुत्तं हयहियओ घाइओ सहसा २४ || पडिओ य अञ्जउत्तरस्म तत्थ पाएसु सस्सरं परुण्णो । भइ अहं संति आसी तुम्हा गहे चिरं कालं ||२५|| भाउय ! अञ्जपुत्तेण धणियं सणियमवगूहिओ य। किमागमगं |ति देहि सामि मे सिग्धं अवि कुमलं । सत्थाहो अम्बा भत्तमित्तग्गो य तो मुहुत्तागं ।। २६-२७ ।। तत्थ वि दिष्ण निविट्टो १ अ० किलिस्समाणा । २ अ० निग्गमा । ३ अ० तो । ४ अ० सेव्वा । ५ अ० गत्तेण । ६ अ० अहं ।
For Private & Personal Use Only
कुमासहत्थिमिलणं
॥ ७१ ॥
ainelibrary.org