________________
पियस्स
लेहो
सं० तरंग- 16 । तुझं विसज्जेइ अकामो कामसरविमूरियसरीरो॥४५॥ विसजिया य तेण म्हि(ह) निग्गया भवणपुंडरीयाओ। उसग्गा विय बईकहा
पभट्ठा गयमग्गेणा गयाई(ह) ॥४६॥ भवणदिविसालपवित्थरो य सोय अह तस्स । मोत्तूण सेद्विभवणं अण्णस्सन तारिसं होजा ॥४८॥ N
॥४७॥ अजविहं उप्पेक्खं भवणिढिविलासपरियणविसेसे । तस्स य अ(ण)ण्णसरिसं अप्पडिरूवं कयं रूवं ॥४८॥ इणमो य तेण सामिणि ! पेमगुणवेत्तयं गुणसमग्गं । पडिलेहपत्तयं ते हासस्स पत्तयं दिण्णं ॥४९॥ अह परिणिपत्तयं तं पियस्स मम दंसणं गहेऊणं । मुद्दाए कयमकं उवगूढंती ससंतीए ॥५०॥ अत्रयासेऊण य ण तं च पुणो चेडिएण सोऊण । हासेण पुलइयाहं उ(उ)पुफियचंपयलय व्य ।। ५१(१) । भेत्तूण मुद्दियं तं अत्थगहणं तुरियाए संतीए । उव्वेल्लियं मए तं पियवयणनिहाणयं सहसा ॥५२॥ अक्खररूवियरूवं च तत्थ तं चेव पगरण सव्वं । जहाणुभ्यं मरणं विणा महं लिहियं जं ते ॥ ५३१) ॥ समणुब्भृयं | जमणेण कयं तहि निम्बसेसं | जुञ्जति पुव्वं तत्तो सो मझं मरणं न नाहीया।।५४(१।। तो पिययमपामाओ य आगयं तह तुट्टहे-N ययाहं । पापमि य पयत्ता भुजगपत्ते वयलेहं ।।५५(१)।। जा जत्थ अवत्थामो सा तत्थ वणिया जहावत्था। अक्खररूवविरुववियसो भिण्णाणा पिययमेण ।। ५६(१) ।। अक्वररूवियरूवं च वम्मई तत्थ आयदेसमिसे । करद्वयकयबंधवाएण इमेण अत्थेण ॥५७(१)।। मह हिययवासिणीए तरंगवति नामयाए सुभगाए। इगमो उ उवनेयवो मयब्वामयणुप्पायायाणं ।। ५८(१)॥
आरोग्ग कोसल्लं वो तत्थ सकलकमलनिभनयगा। बहुसोगमरीरासा असरीर सरारणी बाला ।।५९(१)।। मयरयप्पसाएण मज्झ | तुज्झ य सिण हेमइएण । अणुज्झाणेण पिए न किंचि असुहं इहं अस्थि ।। ६० ॥ नवरं अणंगपरपहरमिओ सिढिलपेलवाणि ।
१ तुरिययार। २ अ० पाउंमि । ३ अ. नेयव्या ।
beadzpcceedeeonew
Reacoc2ezzaeaceCacar
॥ ४८ ॥
JainEducation
H
a
l
.
For Private & Personal Use Only
Lainelibrary.org