SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पियस्स लेहो सं० तरंग- 16 । तुझं विसज्जेइ अकामो कामसरविमूरियसरीरो॥४५॥ विसजिया य तेण म्हि(ह) निग्गया भवणपुंडरीयाओ। उसग्गा विय बईकहा पभट्ठा गयमग्गेणा गयाई(ह) ॥४६॥ भवणदिविसालपवित्थरो य सोय अह तस्स । मोत्तूण सेद्विभवणं अण्णस्सन तारिसं होजा ॥४८॥ N ॥४७॥ अजविहं उप्पेक्खं भवणिढिविलासपरियणविसेसे । तस्स य अ(ण)ण्णसरिसं अप्पडिरूवं कयं रूवं ॥४८॥ इणमो य तेण सामिणि ! पेमगुणवेत्तयं गुणसमग्गं । पडिलेहपत्तयं ते हासस्स पत्तयं दिण्णं ॥४९॥ अह परिणिपत्तयं तं पियस्स मम दंसणं गहेऊणं । मुद्दाए कयमकं उवगूढंती ससंतीए ॥५०॥ अत्रयासेऊण य ण तं च पुणो चेडिएण सोऊण । हासेण पुलइयाहं उ(उ)पुफियचंपयलय व्य ।। ५१(१) । भेत्तूण मुद्दियं तं अत्थगहणं तुरियाए संतीए । उव्वेल्लियं मए तं पियवयणनिहाणयं सहसा ॥५२॥ अक्खररूवियरूवं च तत्थ तं चेव पगरण सव्वं । जहाणुभ्यं मरणं विणा महं लिहियं जं ते ॥ ५३१) ॥ समणुब्भृयं | जमणेण कयं तहि निम्बसेसं | जुञ्जति पुव्वं तत्तो सो मझं मरणं न नाहीया।।५४(१।। तो पिययमपामाओ य आगयं तह तुट्टहे-N ययाहं । पापमि य पयत्ता भुजगपत्ते वयलेहं ।।५५(१)।। जा जत्थ अवत्थामो सा तत्थ वणिया जहावत्था। अक्खररूवविरुववियसो भिण्णाणा पिययमेण ।। ५६(१) ।। अक्वररूवियरूवं च वम्मई तत्थ आयदेसमिसे । करद्वयकयबंधवाएण इमेण अत्थेण ॥५७(१)।। मह हिययवासिणीए तरंगवति नामयाए सुभगाए। इगमो उ उवनेयवो मयब्वामयणुप्पायायाणं ।। ५८(१)॥ आरोग्ग कोसल्लं वो तत्थ सकलकमलनिभनयगा। बहुसोगमरीरासा असरीर सरारणी बाला ।।५९(१)।। मयरयप्पसाएण मज्झ | तुज्झ य सिण हेमइएण । अणुज्झाणेण पिए न किंचि असुहं इहं अस्थि ।। ६० ॥ नवरं अणंगपरपहरमिओ सिढिलपेलवाणि । १ तुरिययार। २ अ० पाउंमि । ३ अ. नेयव्या । beadzpcceedeeonew Reacoc2ezzaeaceCacar ॥ ४८ ॥ JainEducation H a l . For Private & Personal Use Only Lainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy