________________
सं० तरंगकहा
|| 89 ||
य पुणो वि तत्थेव रोयामि ||२९|| कामपरिपीडियंगं किलम्ममाणे मए पीयवयसा । ओथंभिऊण लजं अम्मं किर व (वि) णा वसीय || ३० || जइ गहवइस्स धूयं तरंगवइयं न जायह कहं चि । तो पउमदेवओ तो हवेज परलोगपाहुणओ ||३१|| तो किर एयं अत्थं ताओ अम्माए गाहिओ संतो। सिट्टिवागओ मूलं तत्थ किर नेच्छिओ तेणं ||३२|| अम्माए तारण य अणुणीओ हं अलत्तमाणीएहिं ए मोतूण तयं पुत्तय ! जं इच्छसि तं वरेमो ति ||३३|| अभिनायणकयपूओ मए विजयकयंजलि पुडेण अवणितलनिहियनेडालिएण लज्जोनयप्मुहेण || ३४ ॥ जं आणवेह तुम्भे काहं किं तीए एत्तियं वोतुं । विस्सासिओ गुरुजणो अवगयसोओ ओ जाओ ।। ३५ ।। एवं सोऊण अहं सुंदरि ! मरणकयनिच्छओ अत्थं । रतिं पडिवुमाणा तीए सह समागमनिरासो ||| ३६ || चिंतेमि होज विग्धो मरणस्स महं दिवा बहुजणाओ । रत्तिं कहा ( रा ) मि खनं सव्वं पि जणे पसुतंमि ||२७|| एवं कयमिपाओ आगारसंवारमिएण। जीवियव्वनिष्पिवासो मरियच्चयबद्धसण्णाहो ||३८|| पिउवरिसणावमाणट्ठिएणं माणेण वीरसारेण । गुरुसत्तिभत्तिवाइय विएला (ण्णा ) णे धम्महो मज्झ || ३९ (१) || तं वसिम संपत्ता पियवयणपणयं गहेऊणं । हिययस्स उस्सवं जीवियस्स अमयं बहुमयस्स || ४० ( १ ) || वाएउं तीसे कलुणवयणाणि सोऊण ताहे । बाहुप्फुण्णने (तो) सोगोमुण्णो (गुप्पण्णो) विष्णमणो ||४१ (१) || बेहि तुमं मह वयणा मो ते अणुमरणमोल्लकीउ ति । पायाणं वासं कोहिति (काहिमि) सव्य (हा) तुह दासो ॥४२॥ तुह चित्तपडदंसण संभारिय पुत्र जम्मसम्माणो | सा किर अपुण्णपुण्णी तुज्झ अलंभे मणविवजासो || ४३ (१) || तुज्झ कहावयणंतरेसु धम्मह निरंतरसणेहो । आसि पीइ पुलईया 'कण्णुइडनीत्रपुष्कं व ||४४ || तो रुंभिऊन सुइरं सुरयम गोरहकहाहिं १ अलत्तमाणीए मो० । २ बाष्पपूर्णनेत्रः । ३ अ० आसी । ४ अ० व इउ० ।
Jain Education International
For Private & Personal Use Only
पियासमागमे निरासो
।। ४७ ।।
www.jainelibrary.org