SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सं० तरंगकहा || 89 || य पुणो वि तत्थेव रोयामि ||२९|| कामपरिपीडियंगं किलम्ममाणे मए पीयवयसा । ओथंभिऊण लजं अम्मं किर व (वि) णा वसीय || ३० || जइ गहवइस्स धूयं तरंगवइयं न जायह कहं चि । तो पउमदेवओ तो हवेज परलोगपाहुणओ ||३१|| तो किर एयं अत्थं ताओ अम्माए गाहिओ संतो। सिट्टिवागओ मूलं तत्थ किर नेच्छिओ तेणं ||३२|| अम्माए तारण य अणुणीओ हं अलत्तमाणीएहिं ए मोतूण तयं पुत्तय ! जं इच्छसि तं वरेमो ति ||३३|| अभिनायणकयपूओ मए विजयकयंजलि पुडेण अवणितलनिहियनेडालिएण लज्जोनयप्मुहेण || ३४ ॥ जं आणवेह तुम्भे काहं किं तीए एत्तियं वोतुं । विस्सासिओ गुरुजणो अवगयसोओ ओ जाओ ।। ३५ ।। एवं सोऊण अहं सुंदरि ! मरणकयनिच्छओ अत्थं । रतिं पडिवुमाणा तीए सह समागमनिरासो ||| ३६ || चिंतेमि होज विग्धो मरणस्स महं दिवा बहुजणाओ । रत्तिं कहा ( रा ) मि खनं सव्वं पि जणे पसुतंमि ||२७|| एवं कयमिपाओ आगारसंवारमिएण। जीवियव्वनिष्पिवासो मरियच्चयबद्धसण्णाहो ||३८|| पिउवरिसणावमाणट्ठिएणं माणेण वीरसारेण । गुरुसत्तिभत्तिवाइय विएला (ण्णा ) णे धम्महो मज्झ || ३९ (१) || तं वसिम संपत्ता पियवयणपणयं गहेऊणं । हिययस्स उस्सवं जीवियस्स अमयं बहुमयस्स || ४० ( १ ) || वाएउं तीसे कलुणवयणाणि सोऊण ताहे । बाहुप्फुण्णने (तो) सोगोमुण्णो (गुप्पण्णो) विष्णमणो ||४१ (१) || बेहि तुमं मह वयणा मो ते अणुमरणमोल्लकीउ ति । पायाणं वासं कोहिति (काहिमि) सव्य (हा) तुह दासो ॥४२॥ तुह चित्तपडदंसण संभारिय पुत्र जम्मसम्माणो | सा किर अपुण्णपुण्णी तुज्झ अलंभे मणविवजासो || ४३ (१) || तुज्झ कहावयणंतरेसु धम्मह निरंतरसणेहो । आसि पीइ पुलईया 'कण्णुइडनीत्रपुष्कं व ||४४ || तो रुंभिऊन सुइरं सुरयम गोरहकहाहिं १ अलत्तमाणीए मो० । २ बाष्पपूर्णनेत्रः । ३ अ० आसी । ४ अ० व इउ० । Jain Education International For Private & Personal Use Only पियासमागमे निरासो ।। ४७ ।। www.jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy