________________
सं० तरंगवईकहा
। पउम
देवस्स तरंगवईसरूवकहणं
| होइ सफलो किर जहा तीसे पसीयंतु जो याया ॥१३॥! जइ चकवाय जातीगो तओ धरति पेमसंबंधो। तो तीए जीवियत्यो हत्थ किर धीरवारेहिं ॥१४॥ तुह वायासंदेसो उद्देसेण कहिओ मेण(मए) तीसे । विणत्तिपिडिय उत्थंवधत्तगं गिण्ह इह ॥१५(१)।। मत्ति एव भणिओ मए सो बाहयकपिजमाणसव्यंगो। उमियसुहनयणो सोगुम्मीसेहिं अंमूहि ॥ १६ ॥ मेण मणस्सराइय अणुरागो पीवरं पयासेतो। पडिवयणमदेमाणे बोहिणसामग्गहियवाओ ॥१७॥ दुक्खविणोयणहेऊं खे(खणे)ण सा दुक्खेण चिंतियं संतं । तेण चित्तफलयं अंमूहि पुणो समबोयं ॥ १८ ॥ उरुत्तयतं बोत्थाय पत्तं परिग्गहेऊण दुमया तंडवकरणं अणुवायसीय सणियं तु ॥१९॥ तो पत्तया गहियत्थो पसन्नगंभीरधीरघोसो मं । भणइ य महुरमचवलं फुडविसयमियक्खरं इणमो॥ २० ॥ किं जंपिएण बहुणा संखेवणं पि सुणसु भूयत्थं । एत्तियं नेय जिवंतो जइ सि न इंती इहं अजं ।। २१ ।। तुह आगमणेण इहं विलासिणी देसकालपडिएण । तीए सहं जीवि(य)जीवलोयसारइमहिणं ।। २२ ॥ कामेण चण्डकण्डपहारेण सल्लियस्स संतस्स । तुज्झागमणमओ मो(मे) इणमो ल(न)टो पडिक्खोभो ।।२३।। जाइमरणं च तुहं चित्तपडनिरिक्खणा समुप्पण्णं । साहीय मज्झ सव्वं जह तह तुज्झेहिं मे सिटुं ॥२४|| उजाणपउमसरचक्कवायसंदरिसणेण संभरियं । तुज्झवि जाईमरणं तस्स मए मूलओ कहियं ॥२५॥ भाणीय चित्तपट्ट दट्टणं महं समुडिओ सहसा । पुवाणुरागरूद्धो हिययंमि समुडिओ सोगो ॥२६॥ तो सधरत्तिवाराहिं आगओ पियवयंसगमहाओ। सयणमि संनिवडिओ गउस्सवो इंदकेउ व्ध ।।२७।। उहाणि निस्संसतो सयणवरे असरणो निसण्णमणो। मयणेण मंघ(थ)माणो जलंमि मच्छो व्य अच्छामि ॥२८॥ पासे अवयखंतो भमुहक्खेवकरणेहिं जंपतो। हसिऊण गाइऊण
१ अ० बोहेण । २ भा० बहु ।
PCDCLOpera20CCIRCReae
॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org