SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सं० तरंग- __बईकहा ॥२२॥ पाउण तोयं मुकं घोरैलिएको वदहंसमुवाइणो तत्थ निवुड्डा सुहावेइ ॥२३(१)। हत्थेण विच्छुभते उदयं चउसु वि दिसासु पढे य जलकलुससोहणरउ 'तदहमुस्सेत्तु वासो य ॥ २४ ॥ सहि ! निययहत्थगहियं उदयं धाराहि रेहइ मुयंतो। सिहरग्गउज्झरझरउ | व्व तहा य गिरिकूडो ॥ २५॥ उस्सवियकरस्स मुहं रेहइ से रत्ततालुं जिब्भोदूं। हिंगुलुकागरकंदरं बिलं व जचंजणगिरिस्स ॥२६॥ उड्डाविया अणेगा सउणा अम्हे य मजमाणेण । 'वाहतेण जलनं बहुसा घोट्टं करतेणं ॥२७॥ उवरिं पि हिघेमाणोन मुएमोतिविभयं दुयग्गाविलेण । उड्डाविया संता सो मन्जिय सिघाउ उत्तरिमा ।।२८(१)।। अप्पणो कमेण करामो य जावियनिव्वाहो वाहो य तहिं अणुप्पत्तो ॥२९॥ नवजोधणसंपुण्णो आरण्णयपुष्फमुण्डकयमालो। को[यव]यंडकण्डहत्थो से कालदंडो जमो चेव ॥३० ।। पाएहि समुखुण्णुयसमावडियवग्धविसमनखेहिं । हिउक्कुडयट्ठियविसमंगुलीहिं अणुवाहणपएहि ॥ ३१(१) । उच्चतरे मेसोरु संखित्त(कडी)सुविच्यउरस्सो। कोयंडविकन्थणवावडाहिं कढिणाहिं वाहाहिं ।। ३२ ॥ आयंच(वारूढमंसू रुग्गमहोत्थारपिंगलो रोदो । फुडियग्गकविलकुवियएलं च 'वाहाल महक्खं च ।। ३३ ।। वायायवोपहयदन्तनीलफरुमच्छवी असुरुभागी। सावयकुलंतकालो कालो व्य उपस्थिओ पेक्ख ॥ ३५ ॥ अंसावमत्ततुम्बो नियंसिओ वग्ध वम्मयघोरं । कजलमसिचित्तलिपस्स सरिसयं पीयलपडस्स ||३५|| दळूण तं गयवरं सो बाहो हविदुग्गमादसो घोरं । कंचि उवगओ नइतडरूढं महारुखं ।।३६(१)।। तिरिच्छिच्छिये छिरो सो अंसयसंनिहियकोयंडो। पउणं कुणइ हयासो घेण(व) हत्थिविणासणं कण्डं ॥ ३७॥ तो तेणं गहेऊग बाणं कोयंडजीवजुत्तेण । हत्थियस्स पेसियं तं जीवियस्ल विदारणं कंडं ॥३८॥ तनोय अइच्छतो कालहमतेग महयरो मझं । १ अ० लिण्णो । २ अ० मुवइणो। ३ अ० भंतो। ४ अ० तं । ५ अ० रवाहंतेण। ६ अ० वाला। Deependence वाहवण्णणं सा. के. मा. M ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy