Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
२०८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ किं च । यथा तद्विशेषगुणेन प्रयत्नाख्येन समाकृष्टास्तं प्रत्युपसर्पन्तो प्रासादयः समुपलभ्यन्ते तथा नयनाञ्जनादिद्रव्यविशेषेणापि समाकृष्टाः स्त्र्यादयस्तं प्रत्युपसर्पन्तः समुपलभ्यन्त एव । ततः किं प्रयत्नसधर्मणा केनचिदाकृष्टाः पश्चाद्य उत नयनाञ्जनादिसधर्मगेति ५ संदेहः । शक्यं ह्येवमनुमानं रचयितुं परेणापि, नयनाञ्जनादिसधर्मणा, विवादगोचरचारिणः पश्वादयः समाकृष्टा देवदत्तं प्रत्युपसर्पन्ति तं प्रत्युपसर्पणवत्त्वाद्वनितादिवत् । अथ तदभावेऽपि प्रयत्नादप्युपसपणदृष्टेरनै कान्तिकत्वमस्य प्रयत्नसधर्मणो गुणस्याभावेऽप्यञ्जनादेरपि
तद्दष्टेस्त्वदीयहेतोरपि किं नानै कान्तिकत्वम् । अथाञ्जनादावनुमीय१० मानस्य प्रयत्नसधर्मणोऽदृष्टाख्यस्य हेतोः सद्भाबादव्यभिचासे, अन्य
त्राप्यञ्जनादिसधर्मणोऽजुमीयतानस्य सद्भावेनाव्यभिचार एव । तत्र प्रयत्नसामर्थ्याददृष्टस्य वैफल्येऽन्यत्राप्यञ्जनादिसामर्थ्यात्तद्वैफल्य समानम् । अथाञ्जनादेरेव तद्धेतुत्वे सर्चस्याञ्जनादिमतः स्याद्याकर्षण
प्रसक्तिः । न चाञ्जना दौ सत्यप्यविशिष्टे तद्वतः सर्वान्प्रति तदाक१५ र्षणमवसीयते । ततो यद्वैकल्यात्तन्नाकृप्यते तदपि कारणं नाञ्जनादि
मात्रमिति । तदेतत्प्रयत्नकारणेऽपि समानम् । न हि सर्व प्रयत्नवन्तं प्रति ग्रासादय उपसपन्ति । तदपहारादिदर्शनात् । ततोऽत्राप्यन्यत्कारणमनुभीयताम् । अन्यथा न प्रकृतेऽप्यविशेषात् । ततः प्रयत्न
वदञ्जनादेरपि तं प्रति तदाकर्षणहेतुत्वात्कथं न संदेहः । अञ्जनादे २० स्त्र्याधाकर्षणं प्रत्यकारणत्वेन तदर्थिनां तदुपादानं स्यात् । न च
दृष्टसामर्थ्यस्याप्यञ्जनादेः कारणत्वाभावक्लतिपरिहारेणान्यकारणत्वकल्पने भवतोऽनवस्थामुक्तिः । अथाञ्जनादिकमदृष्टसहकारि तत्कारणं न केवलमिति । नन्वेवं सिद्धम् । अदृष्टवदञ्जनादेरपि तत्र कारणत्वं
ततः संदेह एव । किं ग्रासादिवत्प्रयत्नसधाकृष्टाः पश्चादयः किं वा २५ स्यादिवदञ्जनादिसधर्मणा देवदत्तसंयुक्तेन द्रव्येणेति संदिग्धं तं प्रत्यु
पसर्पणवत्त्वादित्येतत्साधनम् । सपरिम्पन्दात्मप्रदेशमन्तरेण ग्रासा
"Aho Shrut Gyanam"

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284