Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ सु. ८] स्याद्वादरत्नाकरसहितः इह तन्तुषु पट इति प्रतीतेरुत्पत्तिरिति चेत् । कम्येयं प्रतीतिरुत्पद्यते स्वदर्शनाहितसंस्कारस्य भवतोऽपक्षपातिनोऽन्यस्यापि वा । नाद्यपक्षः । तथात्वेऽस्याः कल्पनामात्रत्वप्रसंगात् । न च कल्पनाया: पदार्थस्वरूपानुरोधः । तस्याः स्वातन्त्र्यवृत्तित्वात् । ततो वस्तुव्यवस्थापने व्यवस्थाप्रसक्तेः भवत्कल्पितम्यापि वस्तुनोऽन्यथान्येन कल्पयितुं ५ शक्यत्वात् । द्वितीयपक्षे त्यसिद्धिः । तन्तुसमुदायात्मायं पट इति पटेऽत्र तन्तव इति का सर्वेषां प्रतीत्युत्पत्तेः । एवं च पृथगाश्रयायित्व. रूपयुतसिद्धरसिद्धेः कथं तद्वैपरीत्येनागुतसिद्धिः सिध्येत् । कन्दलीकारोऽप्येतादृशीमेवायुतसिद्धिमभिधानोऽनेनैव निरस्तः । यत्तूदयनः प्राह---- अयुतसिद्धाः प्राप्ताश्च ते सिद्धाश्चेत्य- १० युतसिद्धाः प्राता एव सन्ति न वियुक्ता इति यावत्तेषां संबन्धः प्राप्तिलक्षणः समवायस्तेन संयोगो व्यवच्छिन्नस्तस्याप्राप्तिपूर्वकत्वादजसंयोगाभावो वक्ष्यते ' इति तदम्यात्यन्तव्युत्पन्नमन्यस्यातिसंस्कृतवातूल ब्राह्मणविशेषवत्केवलमनाय शरीरत्व. गिन्द्रिययोर्घटाकाशयोराकाशात्मनोश्च प्राप्तयोरेव सिद्धयोरयुतसिद्धत्वेन १५ समवायप्रसंगात् । अस्तु वा यथाकथञ्चिदयुतसिद्धत्वं तथापि कोऽत्र व्यवच्छेद्यव्यवच्छेदकभावः । अत्र श्रीधरस्तावयाहरति-- 'अयुतसिद्धयोः संवन्ध इत्युच्यमाने धर्मस्य सुखस्य च यः कार्यकारणभावलक्षणः सम्बन्धेः सोऽपि समवायः प्रामोति । तयो. रात्मकाश्रितयोर्युतसिद्ध्यभावात, तदर्थमाधारमाधार्यभूतानामिति २० पदम् । न त्वाकाशशकुनिसंवन्धनिवृत्यर्थमयुतसिद्धिपदेनैव तस्य निवर्तित्वात् । एवमप्याकाशस्याकाशशब्दस्य च वाच्यवाचकभावः समवायः स्यात्तनिवृत्त्यर्थमिहनत्ययहेतुः' इत्येतावतैवास्याभिमतसिद्धेः । न चैवं धर्मसुखयोः कार्यकारणभावस्य .... .... ....
१.पा. कं. पृ. १४ पं. २ किरणावल्या पृ. १३३. मुले पाठभेदो वर्तते । मा. कं पृ. १४ पं. १८
"Aho Shrut Gyanam"

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284