Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 275
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स. ८ कपिकुलपरिपन्थि चापलं तदिदं यत्किल चक्रुरुद्धताः । कपिलस्य सुतास्ततः क्षणं कुर्मः शिक्षणमेषु युक्तितः ॥ ६९३ ।। तथा हि-- यत्तावदवादि - तत्सद्भावाचेदकं तु भेदानां परिणामात् ' इत्यादि हेतुपञ्चकं तदाश्रयासिद्धिदोष हुप्त्वा युक्तम् ! प्रक. ५ तेरसंवेद्यस्वभावतया स्वरूपेणासिद्धत्वाद्ध्यतिरेकेणासिद्धत्वाच्च । परि मिततत्त्वादिकं हि साधनं भेदेषु वर्तते । अस्तित्वं तु साध्यं प्रकृताविति । अथ महदादिभेदानामेवात्रैककारगर्वकत्वं प्रसाध्यते । तेनोक्तदोषद्वयाभावः । तदपि न सुन्दरम् । प्रधानपुरुषैर्व्यभिचारात् । तत्रैकत्वाने कत्वसंख्यया महापरिमाणेन च परिमितत्वेऽप्येक कारण१० पूर्वकत्वासंभवात् । किं च परिमितं च स्यादेककारणपूर्वकं च न भवेत्, किं विरुध्येत । दृष्टान्तस्तु साध्यविकलः । कुम्भादेरेककारणपूर्वकत्वासंभवात् । न ह्येकं किंचिजनकं प्रतीयते सहकारीतरकारणप्रभवत्वात्कार्याणाम् । मृअस्याप्यनेकावयवसमुदायात्मकत्वान्न सर्वथैक त्वम् । अतः परिमितत्वनने कारणपूर्वकत्वेनैव व्याप्तत्वाद्विरुद्धम् । १५ समन्वयादित्यप्पनैकान्तिकम् । प्रकृतिपुरुषाणामेककारणपूर्वकत्वाभावेऽ पि नित्यव्यापित्वादिधर्मैः समन्वयसंभवात् । पुरुषाणां च भोक्तृत्वादिधर्मेरिति । भिन्नजातीनां च जलानिलादीनाभेकोपादानप्रभवत्त्वं दुरुपपादम्। पदार्थजातिभेदस्य कारणैकत्वविरोधित्वात् । असिद्धं चेदं साधनम् ! न हि समयभूत ग्रामस्य सुखदुःखमोहमयत्वेनान्वितत्वसिद्धिरस्ति । सुखादी२० नामन्तःसंविद्रूपतया प्रतिभासतो बाद्यार्थानां तन्मयत्वानुपपत्तेः । न हि कश्चिद्वाचं स्रक्चंदनादिकं सुखमिति प्रतिपद्यते । सुखजनकत्वेनाबालं तत्प्रसिद्धेः । न च कार्यकारणयोरेकत्वमनौपचारिक प्रामाणिकैराद्रियते । एतेन ' सत्त्वं लघु प्रकाशकमिष्टम् ' इत्यादिकारिका सव्याख्याना प्रत्याख्याता । सक्चन्दनादीनां सुखदुःखमोहमयत्वाप्र२५ सिद्धौ सत्त्वरजस्तमोमयत्वस्याप्रसिद्धेः शक्तितः प्रवृत्तरित्यस्यापि शक्तेः कार्याव्यक्ततारूपायाः सकाशात्कार्यप्रवर्तनादित्यर्थः । तत्र केयं "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284