Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ स. ८ ] स्याद्वादरत्नाकरसहितः यस्याः प्रसादवशतः कृतिनां भवन्ति
सा भारती वितनुतां मम वाञ्छितानि ।। ६९८ ॥ सौगन्ध्येन मनोरमे विकसिते पङ्केहेऽवस्थितां ___लक्ष्मी नित्यमवेत्य संश्रितवती तत्म्पर्द्धया भारती ।। शके वक्त्रसरोरुहं निरुपमं येषां ममाभीप्सितं ___ श्रीमन्तो मुनिचन्द्रसूरिगुरवः कुर्वन्तु ते सर्वदा ।। ६९९ ॥
इति शास्त्रवार्तासमुच्चयसमुद्रसमुल्लासनपूर्णचन्द्रश्रीमन्मुनिचन्द्रसूरिपादपद्मोपजीविना श्रीदेवाचायण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्वालोकालङ्कारे विषयस्वरूपनिर्णयो नाम पञ्चमः परिच्छेदः ॥ ५ ॥
पञ्चमपरिच्छेदः समाप्तः ॥
"Aho Shrut Gyanam"

Page Navigation
1 ... 278 279 280 281 282 283 284