Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ५ सु. ८
साफल्यार्थमसतो निर्णयस्योत्पत्तिः सतः संदेहस्य विनाशश्चाभ्युपग. म्यते तर्हि 'नासतो विद्यते भावो नाभावो विद्यते सतः' । इत्यादिवचः कथं न विरोधमास्कन्देत । कथं वा सत्कार्यबादसिद्धये प्राक्प्रयुक्तस्य क्रियमाणत्वादेहेतुपञ्चकम्यानेनैव व्यभिचारो न ५ भवेत् । तदेवं प्रकृतिसद्भावस्य प्रकृतौ महदादिसद्भावम्य च कुतश्चि.
वेतोरप्रसिद्धरनयोर्भेदाभेदप्रतिपादकं हेतुमदनित्यम् ' इत्यादि, 'त्रिगुणमविवेकि' इत्यादि च कारिकाद्वयं सव्याख्यानं खपुष्पसौरस - व्यावर्णनप्रख्यमित्येदप्युपेक्षणीयं प्रेक्षादक्षैः।
एवं चकापिलकुलशैलजालमेतद्विश्वविलोडनलालसं किलासीत् । दृढनयदम्भोलिपाततस्तच्चके जैनेन्द्रेण भिन्नपक्षम् ।। ६९४ ।। तस्मान्मानेप्वशेषेप्वपि विषयतयानेकधर्मस्वभावो ____ भावग्रामः प्रवीण: प्रथत इति मुहुर्भावनीयं भवद्भिः ॥ एकान्तास्तु प्रणीताः सुगतसुतमुखैर्ये विनाशित्वमुख्याः
ख्यातिर्मानेषु तेषां गगननलिनवन्नावकाशं समेति ॥ ६९५ ।। यस्मात्प्रादुरभूदियं व्यवहृतिश्चित्रा नृणां मूलतः
तप्तं येन सुदुष्करं तप इह त्यक्त्वैव राज्यश्रियम् ॥ दिव्यज्ञानमहोदधौ त्रिभुवनं यस्यैकरत्नायते
कुर्यादीप्सितसिद्धिमेष भगवान् श्रीनाभिराजाङ्गनः।।६९६॥ नम्रानेकत्रिदशमुकुटश्लिष्टनानामणीनां
भाभिः कीर्ण कुवलयदलश्यामलं यस्य गात्रम् ॥ लक्ष्मी व्योम्नः सुरपतिधनुःसंगिनः संचकर्ष
श्रीमानिष्टं स भुवनगुरुः सुव्रतो नस्तनोतु ॥ ६९७ ।।
वाग्वैभवं निरुपमा विभुता विभूतिः २५ शुभ्रांशुरश्मिपटली धवलं यशश्च ।
१ छन्दोभङ्गो दृश्यते ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 277 278 279 280 281 282 283 284