Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
१८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ सिद्धयर्थ कश्चिदुपादानं गलाति .... .... .... .... ग्रहणानुषङ्गात् । तन्नोपादानसंबद्धत्वादपि सत्कार्यवादसिद्धिः । नियतरूपेण नियतादुत्पन्नत्वादित्यपि साधनं वाद्यसिद्धम् । यस्खलु स्वरूपेणाविद्यमानं तत्पतिनियतं कारणमासाद्य प्रतिनियतेनात्मना समुत्पाद्यते .... .... कार्य सर्वात्मना विद्यमानमेव तथाविधस्य चोत्पत्तिप्रतिपादनमसंगतमपि प्रसंगात् । प्रकृतिपुरुषयोरपि सर्वात्मना विद्यमानयोरुत्पादापत्तेरविशेषात् । तथा च हेतुमदनित्यमित्यादिना त्रिगुणमविवेकिविषय .... .... .... .... ....
.... ....क्ताद्वैपरीत्याभिधानमसंबद्धमेव स्यात् । किं च ' सर्व १० सर्वत्र विद्यते' इति कापिलैः प्रतिज्ञायते ततो यथा तिलादिषु तिरो
हितेनात्मना तैलादिकं समस्ति तथा तरङ्गिणीतीरवर्तिनीषु सिकतास्वपीति ताभ्योऽपि तैलादेराविर्भावः प्रतिरोढुं न पार्यते । तथा च कथं नियतरूपेण नियतादुत्पन्नत्वादिति साधनं कपिलमतानुयाविना नासिद्धम् । विरुद्ध चेदं निवतरूपेण नियतादुत्पन्नत्वस्य साध्यत्वाभिमतसर्वथासत्त्वविरुद्धेन कथवित्सत्त्वेनैवाव्यभिचारित्वात् । पक्षदूषणं चात्रापि पूर्ववदनुसरणीयमिति कर्तुं शक्यत्वादित्येतदपि साधनं वाद्यसिद्धमेव । न खलु स .... .... विषयोरपि कार्यत्वापत्तिः । विरुद्धत्वादिकं च दूषगमिहापि प्राग्वदभ्यूयम् । कारणादभिन्नत्वादि. त्यति साधनं न सत्कार्यवादपक्षमुत्थापयितुं समर्थम् । असिद्धत्वादिदोषदुष्टत्वात् । तथा हि-सर्वथा कार्यस्य कारणादभिन्नत्वमत्र हेतुत्वेनाभिमतं कथंचिट्ठा । तत्राद्यपक्षे प्रतिवाद्यसिद्धत्वम् । हेतोः सिद्धत्वात् । द्वितीयपक्षे तु वाद्यसिद्धत्वम् । कारणात्कार्याणां कथंविदभेदस्य कापिलैरप्रतिज्ञानात् । अपरं च दोषजालमिहावि प्रागिव स्याद्वादाने
ज्यातमतिभिः स्वयमेव तर्कणीयम् । यानि च न पटस्तन्तुभ्यो भिद्यते २५ तद्धर्मत्वादित्येवमादीनि कारणात्कार्यस्याभेदसाधनान्यनुमानानि परेषां
तान्य ....
"Aho Shrut Gyanam"

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284