Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 276
________________ परि. ५. ८ ] स्याद्वादरत्नाकर सहितः कार्याव्यक्तता नाम | कारणात्मन्यव्यक्तं कार्यमेवेति चेत् । ननु तद्व्यक्तकार्याद्यतिरिक्तमव्यतिरिक्तं वा I न तावद्व्यतिरिक्तम् | सत्कार्यवादव्याहतिप्रस केः । नाकयतिरिक्तम् । तत्र व्यक्ताव्यक्तरूपतानुपपत्तेरेकत्वादित्यसिद्वैव शक्तितः प्रवृत्तिः त्यमविद्यमानसाध्याश्च परमते कारकत्वेनाभि मताः पदार्था इति । न चाभिव्यक्तौ तेषां व्यापार: । तत्रापि सत्त्वासत्त्वपक्षयोः करणासंभवात् । न खलु सापि विद्यमाना कर्तुं युक्ता । करणानुपरमप्रसंगात् | अविद्यमानायाश्च तस्याः करणे सत्कार्यवादहानिः स्यादिति कारकत्वस्यासत्त्वात्कथं क्रियमाणं 40** 3449 **** त्वात् क्रियमाणत्वादिति साधनं न कारण- १० व्यापारात्प्राक्कार्यस्यैकान्तसत्त्वसिद्धये प्रभवति । नाप्युपादानसंबद्धत्वादिति प्रत्यक्षवाघादेरत्राप्यवतारात् । उपादानेन च कार्यस्य संबन्धस्तादात्म्यमेव च सांख्यैराख्यायेत तत्र च कार्यकारणयो. स्तादात्म्यं सर्वथा वा स्यात्कथंचिद्वा | प्रथमकल्पनायामुपा 4444 .... .... .... 2407 **** सर्वथा तादात्म्यस्य कार्यकारणयोर्जे नैरनभ्युपगमात् । द्वितीय कल्पनायां तु वाद्यसिद्धः । न खल्वनेकान्तवादिभिरिव कायि है: कार्यकारणयोः कथंचितादात्म्यं प्रतिज्ञायते । प्रतिज्ञाने वा सर्वथा सत्कार्यवादविरोधापत्तिर्येन हि रूपेण कार्यस्य कारणेन सह न पन्नमेव । तथा बिरुद्धोऽप्ययं हेतुर्भवति । प्रकृतसा- २० ध्यविरुद्धेन कथंचित्सत्त्वेनैवान्यथानुपपन्नत्वात् । न च कारणव्यापारापूर्व कार्यस्य कथंचिदसत्त्वस्वीकारे तदर्थिनां प्रतिनियतोपादानग्रहणं दुरुपपादमिति वाच्यम् । अन्वयव्यतिरेकसमधिगम्यो हि कार्यकारणभावः । यच्च यस्मादन्वय भिस्तदेवोपादीयते न सर्वम् । तथा च प्राकार्यसद्भावाङ्गीकारो व्यर्थः । २५ तदङ्गीकारे मूलत एवोपादानग्रहणाभावप्रसक्तेन हि विद्यमानवस्तु "Aho Shrut Gyanam" ९८७ . **** १५

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284