Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
९८५
परि. ५ सु. ८] स्याद्वादरत्नाकरसहितः गुणाः सुखदुःखमोहा अस्येति त्रिगुगं व्यक्तं प्रवानं च । तदनेन सुखादीनामात्मगुगत्वं पराभेनतं पराकृतम् । अविवेकि यथा प्रधानं स्वतो न विविच्यते । एवं महदाइयो (?) प्रधानाद्विविच्यन्ते तदात्मकत्वात् । ये प्राहुर्विज्ञानमेव हर्षविषादशब्दाद्याकारं न पुनरितोऽन्यस्त दुर्मेति तान्प्रतीदमुक्तं विषय इति । व्यक्तं ५ प्रधानं च विषयो विज्ञानादहिरिति यावत् । अत एव सामान्यं साधारगं सर्वपुरुषोपभोग्यत्वादेश टीवत् । विज्ञानाकारत्वे पुनरसाधारणत्वाविज्ञानानां वृतिरूपाणां घटाइयोऽप्यसाधारगाः रेस्तवाचकतयानेकस्मिनकीभूलनामङ्गे बहूनां प्रतिसंधानमुपनायेत । अचेतनं सर्व एव बुद्धयादयोऽचेतना न तु बौद्धादी- १० नामिव बुद्धेचैतन्यनित्यर्थः । प्रसवधर्मि प्रसवः कार्यजननं धर्मो - स्थास्तीति । तथा हि प्रकृतियुद्धि जनयति, बुद्धिरप्यहंकारम् । अहंकारे.ऽपि तन्मात्राणीन्द्रिय गि चैकादश तन्मात्राणि तु महाभूतानि जनयन्ति । व्यक्तवृत्तापरेशार्थ प्रधानस्योक्तम् । तथा प्रधानमिति व्यक्ताव्यक्ताम्यां पुरुषस्य वैधाभिधानार्थमभिहि- १५ तम् । तद्विपरीतः पुनानिति । स्य देतत् । अहेतुमचनित्यत्वादि प्रधानसाधर्म्यमसित पुरुषस्य । एग्मनेकत्वं व्यक्तसाधर्म्यमस्ति । तत्कथनुच्यते तद्विपरीतः पुमानित्यतः कथितम्-तथाचेति । चकारोऽप्यर्थः । यायहेतुनचादि साधर्म्यनस्ति तथापि त्रैगुण्यादिकं पुरुषस्य वैपरीत्यं व्यक्त व्यताम्यामित्यर्थः ।
संख्यातुं सांख्याना मुपितं संख्याविदां मतं तस्मात् । यत्रै कान्ताभिन्नं प्रधानमगमन्मितेर्मार्गम् ।। ६९२ ॥
१ सा. त.कौमुद्यां तु विज्ञान यया परेण न गृह्यते परबुद्धेरप्रत्यक्षत्वादित्यभित्रायः । तथा च नर्तकीलताभ एकस्मिन् बहूनां प्रतिसंवानं युक्तम् '
"Aho Shrut Gyanam"

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284