Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 262
________________ स्याद्वादरत्नाकरसहितः परि. ५. ८) परीक्षकाः । तेषां साध्यसाधनाधिकरणत्वेन तद्रहितत्वेन वा बुद्धिसाम्यविषयोऽयां दृष्टान्तः । ' प्रेमाणतोऽभ्युपगम्यमानः सामान्यविशेषवानर्थः सिद्धान्तः'। 'तैन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् '। तत्र 'सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः । सर्वेषां संप्रतिपत्तिविषय इत्यर्थः । यथा प्रमाणानि प्रमेयसाधनानि प्राणादीन्द्रियाणि गन्धादयस्तदर्था इत्यादि । 'समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः' यथा भौतिकानीन्द्रियाणि योगानाम् । अभौतिकानीन्द्रियाणि सांख्यानाम् | 'सिद्वावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः' । यस्मिन्नर्थे सिध्यति तदनुयायीन्यर्थान्तराण्यपि सिध्यन्ति सोऽधिकरणसिद्धान्तः । यथेन्द्रियव्यतिरिक्त आत्मा दर्शनस्पर्शनाभ्यामेकार्थग्रहणादित्येकस्मिन्नर्थे सिध्यति गुणव्यतिरिक्तो गुणी नियतविषयाणीन्द्रियामीत्यादीन्यर्थान्तराण्यपि सिध्यन्ति । 'अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्ष गमपगमसिद्वान्तः । तद्विशेषपरीक्षणमिति । तस्यापरीक्षितस्यैव वस्तुनाऽम्बुगतस्य ये विशेषास्तेषां परीक्षणम् । अपरीक्षितोऽपि हि कञ्चिदर्थो बुद्ध्यतिशय चिरव्यापयिषया १५ मौवादिभिस्तथेत्यभ्युपगम्यमानोऽभ्युपगमसिद्धान्तः । यथास्तु द्रव्यं शब्दस्तथाप्यनित्य इति परार्थानुमानवाक्यैकदेश मूला अवयवाः । तथा च सूत्रम् - 'प्रतिज्ञाहेतू दाहरणोपन यनिगमनान्यवयवाः' इति । तत्र 'साध्यधर्मविशिष्टस्य धर्मिणो निर्देशः प्रतिज्ञा' । यथाऽनित्यः शब्द इति । निवचनं हेतुः । यथा कृतकत्वादिति । दृष्टान्तवचन- २० मुदाहरणम् । दृष्टान्तो द्विविधः । साधर्म्येग वैधर्म्येण च 1 यत्र प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्म परस्तित्वं ख्याप्यते स साधदृष्टान्तः । तस्य व्याप्यव्यापकभावगर्भ वचनमुदाहरणम् । यद्य 1 १ गौ. सु. ११/२६ पाउमेो दृश्य । २ गो. सू ११११२७ ३ गौ.सू. १।१।२८३ ४ गौ. सु. १।१।२९।५ बौ. सू. ११३०६ गौ. सु. १३१३१ गौ. सू. १।२।३२१ ८ गौ. सू. १।१।३३ पाठान्तरम् । ७ ६२ " Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284