Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
९७४
प्रमाणनयतत्त्वालोकारङ्कारः परि. ५ स. ८ कृतकं ततदनित्यं दृशम् । यथा घट इति । यत्र साध्याभावः ख्याप्यते स वैधर्म्यदृष्टान्तः । तस्य व्याप्यव्यापकभावगर्भ तथाभूतमेव वचनमुदाहरणम् । यत्रानित्यत्वं नास्ति तत्र कृतकत्वमपि नास्ति यथाकाश इति साधम्यवैधर्योदाहरणानुसारण तथेति न तथेति वा साध्यधर्मिणि हेतोरुपसंहार उपनयः । यत्कृतकत्वं तदनित्यं दृष्टं यथा घट इति साधोदाहरणे । तथा च कृतकः शब्द इत्युपनयः । यदनित्यं न भवति तत्कृतकमपि न भवति यथाकाशमिति वैधर्योदाहरणेन च । तथा कृतकः शब्द इत्युपनयः । हेत्वपदेशेन पुनः साध्यधनोपसंहरणं निगमनम् । तस्मात्कृतकत्वादनित्यः शब्द इति । अविज्ञाततत्त्वे धर्मिण्यकतरपक्षानुकूलार्थदर्शनेन तस्मि
सम्भावनाप्रत्यय ऊहस्तकः । यथा चाह केलिप्रदेशादावर्ध्वत्वदर्शनात्सुरुषेणानेन भवितव्यमिति सम्भावनाप्रत्ययः । न चायं संशयोऽववाहनप्रदेशे पुरुषवत्स्थाणोरसंभाव्यत्वेन
समकक्षतया स्थाणुपुरुषयारनुल्लेग्नात् । न च पुरुषनिर्णयोऽयं १५ रात्रावपि स्थाणुखननसम्भावनया । तत्यक्षम्य सर्वात्मनानपनो
दात् । पुरुषनिश्चयहेतूनां च शिरःपाण्यादिविशेषाणामप्रतिभासात्पक्षप्रतिपक्षविषयसाधनोपलम्भपरीक्षया तदन्यतरपक्षावधारणं निर्णयः | 'वीतरागकथा वस्तुनिर्णयाला' । 'वादो विजिगीषुकथा । पुरुषश
क्तिपरीक्षणकला जल्यः' । जल्पविशेषो वितण्डा । अहेतवो हेतुबदा२० भासमाना हेत्वाभासाः । हेतोः पञ्च लक्षणानि पक्षधर्मत्वादीनि । तेषा
मेककापाचे पञ्च हेत्वाभासा भवन्त्यसिद्धविरुद्धानेकान्तिक कालात्ययापदिष्टप्रकरणसमाः । तत्र पक्षधर्मत्वं यस्य नास्ति सोऽसिद्धः । यथाऽनित्यः शब्दश्चाक्षुषत्वादिति । सपक्षे सत्त्वं यस्य नास्ति विपक्षे
चास्ति स साध्यविपर्ययसाधनाद्विरुद्धः । यथावोऽयं विषाणित्वा२५ दिति । विपक्षादपरिच्युतः पक्षसपक्षयोर्वर्तमाना हेतुः सव्यभिचारित्वा
१ न्या. मं. पृ.८ पं. ३। २ न्या. मं.पू. ८ पं. ३॥
"Aho Shrut Gyanam"

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284