Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः [परिः ५ सूः ८ .... नानेव विशेषणेन किंचित् । व्योमशिवानुसारी तु वक्ति' अयुतसिद्वानाप्रित्येक लक्षणं, आधार्याधारभूतानामिति तु द्वितीयम् । पाद्वयस्याप्यस्य सावधारणस्थ व्याख्यानात् । तथा ह्ययु
. .... .... द्धयोर्घटस्त५ द्वाचकशब्दयोस्तु युतसिद्धयोर्वाच्यवाचकभावः । आत्मतगोचराहमिति
ज्ञानयोरयुतसिद्धयोर्घटतद्गोचरज्ञानयोस्तु युतसिद्धयोर्विषयविषयिभाव इति । तथा, आधार्याधारभूतानामेव यः सम्बन्धः स समवायः । न च संयोगो वाच्यवाचकभावो विषयविषयिभावश्चाधार्याधारभूतानामेव
भवति । अन्यथाभूतानामपि भावानां तद्दर्शनादिति न हे .... १० .... यः स सम्बन्ध कार्यो यथेह कुण्डे दधीति प्रत्ययः । तथा
चायमबाध्यमानेहप्रत्ययस्तस्मात्सम्बन्धकार्य इति । तदपि नोपपद्यते । यतो यदि वाच्यवाचकभावादिना सामान्येनैव व्यभिचार उद्भाव्येत तदाऽवधा .... .... ....
द्भायनं तदा कथमेतत्स्यात् । यः खलु विशिष्टो बाच्यवाचक१५ भावादिः संबन्धः सोऽयुतसिद्धानामेवाधार्याधारभूतानामेव चेति नानेनावधारणेन तस्य व्यवच्छेदः । अपि चाधार्याधारभूताना ....
___.... .... .... ......... .... मिति विशेषणं सिध्यति । तत्सिद्धौ च समवायसिद्धिरिति । द्वितीयपक्षे तु किं सम
वायेन कर्तव्यमाधाराधेयभावेनैव पर्याप्तत्वात् । यच्चा .... .... .... २० .... .... ....नानार्थविशेषणत्वं नाना । न पुनः सत्त्वम् ।
तस्य ततो भेदादिति चेत् । तर्हि घटादिविशेषणत्वाधारत्वेन सत्त्वस्य प्रतीतौ सर्वार्थविशेषणत्वाधारत्वेनापि प्रतिपत्तेः । स एव संशयापायः स चार्थसंशयापायः सर्वार्थविशेषत्वाधारत्वस्य ततोऽनन्तरत्वात् ।
तस्यापि नानारूपस्य सत्त्वाद्भेदेनार्थविशेषणत्वाधारत्वमपि नानारूपं २५ सत्त्वाद्भिन्नमेष्टव्यम् । तथा तदाधारत्वमपीत्यनवस्थापत्तिः । पर्यन्ते
तस्य ततोऽनन्तरत्वे प्रथमत एव नानार्थविशेषणत्वान्नानारूपादन
"Aho Shrut Gyanam"

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284