Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
९४८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सु. ८ स्पन्दनादेः कर्मणोऽनियतदिग्देशसंयोगविभागहेतुत्येनैक्यात्कथं तत्संख्याव्याघातः । तर्हि, उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणानामपि नियतदिग्देशसंयोगविभागकारणत्वेनैक्यादनियतदिग्देशं नियतदिग्देशमिति द्वावेव
कर्मभेदी भवेतामिति कथं न सत्संख्यापरिक्षयः । अथ तदविशेषेऽप्यवान्त. ५ रविशेषसमुद्भवादुत्क्षेपणादिभेदपरिकल्पना तर्हि तत एव । तदविशेषेऽपि भ्रमणस्पन्दनादिभेदकल्पनापि किं न स्यात् । अथ यदि भ्रमणस्पन्दनादेरुत्क्षेपणादिवद्भिन्नजातीयत्वं स्यात्तदानीमेकत्रैकदैव कर्मद्वयं युज्यते । रूपादिवढ्याप्यवृत्तित्वात्कर्मणः । तस्मादेकमेवेदं गमनाख्यं
कर्मेति निीयते भ्रमति स्पन्दते चेति । प्रत्ययभेदस्तु तत्तत्संयोग१० विभागहेतुक इति चेत्तर्हि, उत्क्षेपणादि भ्रमणादि चैकमेव कर्म
स्वीकर्तव्यम् । भवति हि भ्रमद्भमरकादौ दारकेण करतलेनोक्षिप्यमाणे भ्रमणोत्क्षेपणप्रतीतिरिति । अनियतदिग्देशसंयोगविभागकारणं भ्रमणादिकमेव गमनशब्देनोच्यते । उत्क्षेपणादिषु तु तथाप्रत्ययो भाक्त इति
कश्चित्तस्यापि न पञ्चतैवं कर्मणि व्यवतिष्ठते । विपर्ययस्यापि कल्प१५ यितुं सुशकत्वात् । नियतदिग्देशसंयोगविभागकारणमुत्क्षेपणादिक
मेव गमनशब्देनोच्यते । भ्रमणादिषु तु गमनप्रत्ययो भाक्त इत्यपि हि बदतां न नाम वक्त्रं कश्चित्प्रतिरुणद्धि । तथा चोत्क्षेपणादि. चतुष्टयस्य गमनरूपतयैक्यात् भ्रमणादीनां च भूयस्त्वात्कुतो न तत्संख्याव्याहतिः । न चोत्क्षेपणादौ गमनप्रत्ययो बाध्यते । यतस्तस्य भाक्तत्वं तत्र भवेत् । यच्चैतत्कर्मणां साधर्म्यमुच्यते । उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसंबन्ध एकद्रव्यवत्वं क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं अगुणवत्त्वं गुरुत्वद्रवत्वप्रयत्नसंयोगजन्यत्वं स्वकार्यसंयोगिविरोधित्वसमवायिकारणत्वं संयोगविभागनिरपेक्षकारणत्वं स्वपराश्रयसमवेत
कार्यारम्भकत्वं समानजातीयानारम्भकत्वं प्रतिनियतजातियोगित्वं चेति। २५ तत्र कर्मत्वाभिसंबन्धः प्राक्परास्तः । एकद्रव्यत्वमिति कोऽर्थः । एक
दैकस्मिन्द्रव्ये एकमेव कर्म वर्तत एकं कर्म एकत्रैव द्रव्ये वर्तत इति
२०
"Aho Shrut Gyanam"

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284