Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ सू. ८} स्याद्वादरत्नाकरसाहेत. तदानीमुज्झति । युतसिद्धिप्रसंगात् । अथास्त्येव · तदानीमाप तदवस्थं तत्, तर्हि कथं तासां निन्दानादानं च स्यात् । जातियतः पवित्र .... .... .... .... .... .... .... .... दीनां गृहे चिरोधितानामपीष्टं शिष्टैरादानं न तु ब्राह्मणीनाम् । अथ क्रियाभ्रंशात्तासां निन्छतानादानं चेष्यते तर्हि किमनेनान्त- ५ गडुना ब्राह्मण्येन कल्पितेन । कल्पयित्वापि तक्रियाविशेषादिवशादेव वन्द्यताया ब्राह्मण्यव्यवहारम्य चाभ्युपगम.... .... .... .... तस्मान्न ब्राह्मण्यसामान्यमपि परोपगत्तमुपपद्यते । सामान्यसंज्ञस्तदयं पदार्थः सिद्धिं चतुर्थोऽपि न तीथिकानाम् । समेति सम्यग्वि प्रमान्तरेण प्रमाणमूला सकला हि सिद्धिः ॥६८६॥ १० यत्पुनरगादि नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः' इत्यादि ।
तत्रायमर्थः । .... .... विशेषपदार्थपरीक्षणम् ।
.... ....
त्यद्रव्येष्वेव वर्तन्त एव य इति विशेषाः । नित्यद्रव्येप्वेोते द्रव्यगुणकर्मसामान्यानां व्यवच्छेदः । द्रव्यगुणकर्माणि हि द्रव्येश्वेव वर्तन्ते न नित्येष्वेवेति । सामान्यानि तु न द्रव्येष्वेव न नित्येष्वेवेति वर्तन्त एवेति बुद्धिशब्दादीनां व्यवच्छेदः । तेषां समस्त ....
पर्यन्तरूपत्वादन्तत्वं तेषु भवा अन्त्याः । तेषु स्फुटतरमालक्ष्यमाणत्वात् । वृत्तिम्त्वेषां सर्वम्मिन्नेव परमाण्वाकाशकालदिगात्ममनोलक्षणे २० नित्यद्रव्ये विद्यते । अत एव नित्यद्रव्यवृत्तयोऽन्त्या इत्युभयपदोपादानम् । एते च प्रतिद्रव्यमे .... .... दीनां गवादिषु तुल्याकृतिनिमित्तो गौरिति । गुणनिमित्तः शुक्ल इति । क्रियानिमित्तः शीघ्रगतिरिति । अवयविनिमित्तः ककुद्मानिति । संयोगनिमित्तो महाघण्ट इति, अश्वादिभ्यो व्यावृत्तः प्रत्ययः प्रादु- २५ भवति । तस्माद्विशिष्टाना .... .... .... .... ....
"Aho Shrut Gyanam"

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284