________________
परि. ५ सू. ८} स्याद्वादरत्नाकरसाहेत. तदानीमुज्झति । युतसिद्धिप्रसंगात् । अथास्त्येव · तदानीमाप तदवस्थं तत्, तर्हि कथं तासां निन्दानादानं च स्यात् । जातियतः पवित्र .... .... .... .... .... .... .... .... दीनां गृहे चिरोधितानामपीष्टं शिष्टैरादानं न तु ब्राह्मणीनाम् । अथ क्रियाभ्रंशात्तासां निन्छतानादानं चेष्यते तर्हि किमनेनान्त- ५ गडुना ब्राह्मण्येन कल्पितेन । कल्पयित्वापि तक्रियाविशेषादिवशादेव वन्द्यताया ब्राह्मण्यव्यवहारम्य चाभ्युपगम.... .... .... .... तस्मान्न ब्राह्मण्यसामान्यमपि परोपगत्तमुपपद्यते । सामान्यसंज्ञस्तदयं पदार्थः सिद्धिं चतुर्थोऽपि न तीथिकानाम् । समेति सम्यग्वि प्रमान्तरेण प्रमाणमूला सकला हि सिद्धिः ॥६८६॥ १० यत्पुनरगादि नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः' इत्यादि ।
तत्रायमर्थः । .... .... विशेषपदार्थपरीक्षणम् ।
.... ....
त्यद्रव्येष्वेव वर्तन्त एव य इति विशेषाः । नित्यद्रव्येप्वेोते द्रव्यगुणकर्मसामान्यानां व्यवच्छेदः । द्रव्यगुणकर्माणि हि द्रव्येश्वेव वर्तन्ते न नित्येष्वेवेति । सामान्यानि तु न द्रव्येष्वेव न नित्येष्वेवेति वर्तन्त एवेति बुद्धिशब्दादीनां व्यवच्छेदः । तेषां समस्त ....
पर्यन्तरूपत्वादन्तत्वं तेषु भवा अन्त्याः । तेषु स्फुटतरमालक्ष्यमाणत्वात् । वृत्तिम्त्वेषां सर्वम्मिन्नेव परमाण्वाकाशकालदिगात्ममनोलक्षणे २० नित्यद्रव्ये विद्यते । अत एव नित्यद्रव्यवृत्तयोऽन्त्या इत्युभयपदोपादानम् । एते च प्रतिद्रव्यमे .... .... दीनां गवादिषु तुल्याकृतिनिमित्तो गौरिति । गुणनिमित्तः शुक्ल इति । क्रियानिमित्तः शीघ्रगतिरिति । अवयविनिमित्तः ककुद्मानिति । संयोगनिमित्तो महाघण्ट इति, अश्वादिभ्यो व्यावृत्तः प्रत्ययः प्रादु- २५ भवति । तस्माद्विशिष्टाना .... .... .... .... ....
"Aho Shrut Gyanam"