Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाण नयतत्त्वालोकालङ्कारः परि. ५ स. ८ .... .... लक्षणोऽयं विलक्षणमिति प्रत्ययवृत्तिर्देशकालविप्रकर्पोपलव्यः स एवायमिति प्रत्यभिज्ञानं च यतो भवति ते योगिनां विशेषप्रत्ययेनोन्नीतसत्त्वा अन्त्या विशेषा अस्मदादीनां प्रसिद्धाः । तथा च प्रयोगोऽत्र तुल्यजातिगुण .... .... .... .... .... ध्वपरविशेषयोगाव्यावृत्तिबुद्धिपरिकल्पनायामनवस्थादिबाधकोपपत्तेः । उपचारातेषु तद्बुद्धिः । तर्हि परमावादिप्वपि भिन्न. विशेषनिबन्धना नेयमभ्युपगन्तया । तेषां तत्र भिन्नाभिन्नव्यावृत्तरूपकरणानुपपत्ते धकस्य. सद्भावात् । भिन्नम्य हि व्यावृत्तरूपस्य करणे
न किंचिदण्यादीनां कृतं स्यात् । तथा चाव्या वृत्तेषु स्वयं तेषु व्या१० वृत्तबुद्धिर्वा नैव योगिनां भवेत् । अभिन्नम्य तु तभ्य करणे त एव
कृता इति तेषामनित्यतापत्तिः । ननु यथा दीपादीनां स्वत एव भासुररूपता तत्स्वभावत्यान्न घटादिसम्बन्धात् । घटादीनां तु सत्सम्बन्वादेव विशेपेषु स्वत एवं व्यावृत्तप्रत्ययहेतुत्वं तत्स्वभावत्वान्न विशेषा
न्तरसंबन्धात्, परमाण्वादौ तु तद्योगादिति । एतदप्यपालोचितवचनम् । १५ यतः प्रदीपादिसंबन्धाद्धटादयः पदार्थाः परित्यक्तप्राक्तनाभासुरत्व.
पर्यायाः कथञ्चिदन्य एव भासुरत्वपर्यायजुषो जायन्त इति युक्तं तेषां तत्सम्बन्धाद्भासुररूपत्वम् । न च परमाग्वादिप्येतत्संभवति । तेषां सर्वथा नित्यत्वाभ्युपगमतः प्राक्तनाविविक्तरूपत्यागेनापरविविक्तरूपतयानुत्पत्तेः । ननु परमाण्यादावविविक्तरूपस्यैवासंभवात्कम्य परित्यागेन ते विविक्तस्वभावाः स्युः । नित्यैकरूपाणां तेषां सर्वदा विशेषपदार्थालिङ्गितत्वेन सर्वदा विविक्तरूपस्थैव संभवादित्यपि श्रद्धामात्रम् । तन्नित्यैकरूपत्वस्य परमाणुविचारावसरे परास्तत्वात् । अनुमानबाधितश्च व्यतिरिक्तविशेषेभ्यस्तत्प्रत्ययप्रादुर्भावः । तथा हिविवादापन्नेषु भावेषु विलक्षणप्रत्ययस्तव्यतिरिक्तविशेषनिबन्धनो न २५ भवति । विलक्षणप्रत्ययत्वाद्गुणादिषु तत्प्रत्ययवदिति ।
एवं च---
"Aho Shrut Gyanam"

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284