Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
२५४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ त्यागूमप्युपलम्भः स्यात् । यत्तु केनचिदुच्यते- 'सामान्यस्य क्रमेण स्वात्मप्रकाशन कार्यान्तरकरणं वा स्थितिः। सा तदाधारसामर्थ्याद्भवति । तदाधाराभावे ह्यसामर्थ्यप्राप्तिरेव गतिः । सा चासत्याधारे
न भवतीत्याधारः स्थापक उच्यते' इति तदप्यसंगतम् । गतिस्थिति५ शब्दयोः कर्मविशेषे तन्निवृत्तौ च लोके रूढत्वान्नूतनशब्दार्थपरि
कल्पनानुपपतेः । तथा परिकल्पनायां हि न किंचित्कचिद्दषणं स्यात् । अनित्यः शब्दश्चाक्षुषत्वादित्युक्तेऽपि चाशुषत्वस्य कृतकत्वार्थपरिकल्पनायामसिद्धेचंसयितुं शक्यत्वात् । न च सामान्यचलनरूपं
गमनं संभवति यतस्तन्निवृत्तिराधारः क्रियेत । किं च म्वाश्रयेन्द्रिय१० संबन्धवशाद्यत्कीचिद्गृह्यते सामान्य तस्मादन्यत्रागृह्यमाणमपि
तदभिन्नमेवेति । तत्राप्यनेन स्वाश्रयेन्द्रियसंबन्धवतैव भाव्यम् । अन्यथा भेदापत्तेरिति कथं न तत्रापि तद्ग्रहणम् । एतेनाश्रयसमवेतरूपाभावादित्यपि प्रत्युक्तम् । ततः सर्वसर्वगतत्वे सामान्यस्य व्यक्त्य
न्तरालेऽप्युपलम्भः स्यादेव । अथान्तरालशब्देन किं पिण्डान्तरं १५ कर्कादिकमाकाशादिदेशो मूर्तद्रव्याभावो वाभिधीयते । यद्याद्यपक्ष
स्तदा कर्कादौ गोत्वादेरवृत्तेरग्रहणमनुपपन्नमेव । न हि यद्यत्र नास्ति तत्तत्र गृह्यत इति परस्याप्यभ्युपगमः । एतेनाकाशादिदेशमूर्तद्रव्याभावपक्षावपि प्रतिक्षिप्ताविति चेत् । तदप्यसंगतम् । एवमभिधाने सर्वत्र तदभिधानानिवृत्तेर्घटद्वयान्तराले पटादिद्रव्यस्याग्रहणादभाव २० इत्यत्रापि विकल्पै(ल्प्योतदोषाणामभिधातुं शक्यत्वात् । अथान्त
रालशब्दस्यात्र लोकप्रसिद्ध एवार्थः सुषिरमात्ररूपोऽविचारितरमणीयः प्रकल्पते । तर्येतदन्यत्रापि समानमिति न पर्यनुयोगावकाशः । अपि च कर्कादौ गोत्वादेरवृत्तेरिति कोऽर्थः । किं तत्र समवायाभावात्सत्त्वाभावाद्वा । नाद्यः पक्षः । न हि यद्यत्र समवेतं न भवति न २५ तत्तत्रोपलभ्यत इति नियमोऽस्ति । भूतले कलशादेरनुपलम्भप्रसङ्गात्।
"Aho Shrut Gyanam"

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284