Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः तम्चानयोब्राह्मणभूतपितृजन्यत्वासिध्येत् । तथाभूतपुत्रजनकत्वाद्वा । प्रथमपक्षेऽनवस्था। बीजाङ्कुरवदनादित्वात् । तत्कार्यकारणप्रवाहस्य नानवस्था दोषायेत्यप्ययुक्तम् । यतो बीजाङ्कुरयोः कार्यकारणभावः पूर्वबीजाङ्गुरकार्यकारणभावग्रहणनिरपेक्षः प्रमाणतः प्रतीयते । अत्र तु पूर्वपूर्वब्राह्मण्यप्रतिपत्त्यभावेऽपरापरब्राह्मण्यप्रतिपत्तेः । कर्तुमशक्यत्वान्न दृष्टान्तदाान्तिकयोः साम्यम् । द्वितीयपक्षे वन्योन्याश्रयः । सिद्धे हि पितृब्राह्मण्ये ब्राह्मणभूतपितृ जन्यत्वेन पुत्र ब्राह्मण्यसिद्धिः । तस्सिद्वौ च बाह्मणभूतपुत्रजनकत्यापितृवामप्रसिद्धिरिति । अविप्लुतेन ब्राह्मणेनाविप्लुतायां ब्राह्मण्यामुत्तादितो ब्राह्मग इत्यविप्लुतमातापित्रुपदेशस्तत्सहकारीत्यपि श्रद्धामात्रम् । प्रमागतोऽप्रतिपन्नेऽर्थे वास्तवोपदेशा- १० संभवात्सकलशून्यतोपदेशवत् । अथ प्रत्यक्षत एव ब्राह्मण्यं प्रतीत्य यथोक्तोपदेशो विधीयते । तदसत्यम् । परस्परश्रेयःप्रसंगान् । सिद्धे हि ब्राह्मण्यप्रत्यक्षत्वे प्रनागभूतत्रयोक्तोपदेशसिद्धिः । तसिद्धौ च तथाभूतोपदेशसहकृतेनेन्द्रियेग ब्राह्मणप्रत्यक्षतासिद्धिरिति । अविप्लु. तत्वं च विवक्षितपित्रपेक्षयाऽनादिकालपितृप्रवाहापेक्षया वाभिप्रेतम् । १५ यदि विवक्षितपित्रपेक्षया तत्राप्यनयोस्तजन्मन्प्रविप्लुतत्वमभिमतमना. दिकाले वा । तज्जन्मनि चेत्तर्हि केन तत्र तयोः प्रतीयेत पुत्रेणा. न्यैर्वा । न तावत्पुत्रेण । स्वजन्मकाले तस्य तद्विवेवनासामर्थ्यात् । नाप्यन्यैः । तद्धि तैः प्रत्यक्षतः प्रतीयतानुमानादागमाद्वा । न तावप्रत्यक्षतः । अयमेतस्मादेवैतस्थामुत्पन्न इत्येवं रूपस्यार्थस्याग्दिशा २० प्रत्यक्षीकर्तुमशक्यत्वात् । नाप्यनुमानात् । प्रत्यक्षाविषथे भवतानुमानानभ्युपगमात् । न च पित्रोरविप्लुतत्वे किंचिल्लिङ्गमस्ति । तद्विसंवृताकारादिविशेषोऽस्त्येवविलक्षणता वा । न ताव प्रथमः पक्षः । दुश्वारिणीनामतीव संवृताकारदर्शनात् । द्वितीय पझोऽपि न श्रेयान् । यतो यदि वितेतरप्रभवापत्येषु विलक्ष. २५ शाकारता सिद्धयेत्, तदानीमविलशगाकारापत्योपभाषित्रोरवि.
"Aho Shrut Gyanam"

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284