Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५.८
प्लुतत्वं निश्चीयेत । न चासौ सिद्धा । न खलु वडवायां रासभतुरगप्रभवापत्येष्विव ब्राह्मण्यां ब्राह्मणाप्रभवापत्येषु वैलक्षण्यं प्रतीयते । आगमतोऽप्यपौरुपेयात्पौरुषेयाद्वा । तयोरविप्लुतत्वस्य प्रतिपत्तिः स्यात् । न तावदपौरुषेयात् । तत्प्रतिपादकस्यापौरुषेयस्यागमस्यैवा५ संभवात् । पौरुषेयोऽप्यागमस्तत्प्रणेत्रा प्रमाणान्तरेणानयोर विप्लुतत्वे प्रतिपन्ने सति प्रवर्तमानः प्रमाणतां भजते न च तत्प्रतिपत्तिः कुतश्चिदप्यस्तीत्युक्तम् । तन्न तज्जन्मन्यनयोरविप्लुतत्वं कुतश्चिप्रत्येतुं शक्यम् । एतेनानादिकाले तयोस्तत्प्रतिपत्तिः प्रत्युक्ता । ययोर्हि तज्जन्मन्यप्यविप्लुतत्वं प्रत्येतुं न शक्यम् । तयोरनादिकाले १० तत्प्रतीयत इति महच्चित्रम् । एतेनैवानादिकालपितृप्रवाहापेक्षयात्रिप्लुतत्वप्रतिज्ञापि प्रतिक्षिप्ता । किं च सदैवावलानां प्रबल कामातुरतयेहजन्मन्यपि व्यभिचारोपलम्भादनादौ काले ताः कदा किं कुर्वसीति ब्रह्मणापि ज्ञातुमशक्यम् । एतेन तदपि प्रत्युक्तं स्वविशेषव्यतथा जातिविशेषाश्वेतर जातिपरिहारेणावभासमाना जात्यन्तरपरिहारेण १५ स्वजातिं व्यञ्जयन्ति यथा गवादयः । अतः प्रथमदर्शने प्रतिभातमपि व्यञ्जकभेदग्रहणान्नोल्लिखति कभेदाग्रहणं चात्यन्तसुसदृशावयवत्वादुपपन्नम् । अत्यन्तसुमद्दशगोगवयवत् । दृश्यते च द्रव्यपरीक्षकाणां कूटाकूटवियेके मणिपरीक्षकाणां च मणिकाचादिविवेकेऽवधानवतां नैसर्गिकाभ्यासिकप्रतिभासामग्री सद्भाव २० एव कूटाकूटविवेको मणिकाचादिविवेकश्च । एवमिहाप्यविप्लुतेन ब्राह्मणेनाविप्लुतायां ब्राह्मण्यामुत्पादितो ब्राह्मण इत्यौपदेशिकमातापितृब्राह्मण्यज्ञानलक्षणसामग्रीसद्भाव एव । ब्राह्मणोऽयमिति विवेकेन प्रतिभासः प्रवर्तत इति । अविप्लुतनिर्णयस्त्र कर्तुमशक्तेरुक्तत्वात् । आचारविशेषश्चक्षुः सहकारीति चेत् । न त्वसौ ब्राह्मण्यस्याधारणो याज२५ नाध्यापनप्रतिग्रहादिः । स च तत्प्रत्यक्षतानिमित्तं न भवति । अव्याप्तेरतिव्याप्तेश्चानुषंगात् । याजनादिरहितेषु हि ब्राह्मणेष्वपि तन्निश्चयाभाव
ब्राह्मण्यं
९६०
" Aho Shrut Gyanam"
.

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284